Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीनिरयावलिकासूत्र :: कल्पिकावर्गः 1 / / 455 गभं बहूहिं गम्भसाडणेहि य गब्भपाडणेहि य गभगालणेहि य गम्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गम्भे सडति वा पडति वा गलति वा विद्धंसति वा 6 / तते णं सा चिल्लणा देवी तं गम्भं जाहे नो संचाएति बहहिं गब्भसाडएहि य जाव गब्भविद्धंमणेहि य साडित्तए वा जाव विद्धंसित्तए वा, ताहे संता तंता परितंता निम्विन्ना समाणा अकामिया अवसवसा अट्टक्सट्टदुहट्टा तं गभं परिवहति 7 // सू० 24 // तते णं सा चिल्लणा देवी नवराहं मासाणं बहुपडिपुराणाणं जाव सोमालं सुरूवं दारयं पयाया 1 / तते णं तीसे चेलणाए देवीए इमे एतारूवे जाव समुप्पजित्था-जइ ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमसाई खाइयाई, तं न नजइ णं एस दारए संवड्डमाणे अम्हं कुलस्स अंतकरे भविस्सति, तं सेयं खलु अम्हं एयं दारगं एगंते उकुरुडियाए उज्मावित्तए एवं संपेहेति 2 दासचेडिं सदावेति 2 एवं वयासी-गच्छह णं तुम देवाणुप्पिए एयं दारगं एगंते उकुरुडियाए उज्झाहि 2 / तते णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करतल जाव कटु चिलणाए देवीए एतमट्ठ विणएणं पडिसुणेति 2 तं दारगं करतलपुडेणं गिराहति 2 जेणेव असोगवणिया तेणेव उवागच्छति 2 तं दारगं एगते उकुरुडियाए उज्माति 3 / तते णं तेणं दारएणं एगते उकुरुडियाए उज्झितेणं समाणेणां सा असोगवणिया उज्जोविता यावि होत्था 4 // सू० 25 // तते णं से सेणिए राया इमीसे कहाए लट्ठ समाणे जेणेव असोगवणिया तेणेव उवागच्छति 2 तं दारगं एगते उकुरुडियाए उझियं पासेति 2 श्रासुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिराहति 2 जेणेव चिलणा देवी तेणेव उवागच्छति 2 चेल्लणं देविं उच्चावयाहिं पायोसणाहिं श्रायोसति 2 उच्चावयाहिं निभच्छणाहिं निभच्छेति 2 एवं उद्धंसणाहिं उद्धंसेति 2 एवं

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532