Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 453 ] { श्रामदागमसुधासिन्धुः :: सप्तमो विमागः ...वयासी-किस्स गणं तुम मम पुत्तं एगते उकुरुडियाए उज्मावेसि तिकटु "चेलणं देवि उच्चावयसवहसावितं करेति 2 एवं वयासी-तुमं णं देवाणुप्पिए ! एयं दारगं अणुपुव्वेणं सारक्खमाणी संगोवमाणी संवड्ढे हि 1 / तते णं सा चेलणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लजिया विलिया विड्डा करतलपरिग्गहियं सेणियस्स रन्नो विणएणं एयमट्ठ पडिसुणेति 2 तं दारगं अणुपुञ्वेणं सारक्खमाणी संगोवेमाणी संवड्ढति 5 // सू० 26 // तते णं तस्स दारगस्स एगते उकुरुडियाए उझिजमाणस्स अग्गंगुलियाए कुक्कुडपिछएणं दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सवेति 1 / तते णं से दारए वेदणाभिभूए समाणे महता महता सद्दणं पारसति 2 / तते णं सेणिए राया तस्स दारगरस पारसितसद्दे सोचा निसम्म जेणेव से दारए तेणेव उवागच्छति 2 तं दारगं करतलपुडेणं गिराहइ 2 तं अग्गंगुलियं श्रासयंसि पक्खिवति 2 पूइं च सोणियं च यासएणं यामुसति 3 / तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिट्टइ, जाहे वि य णं से दारए वेदणाए अभिभूते समाणे महता महता सद्दणं धारसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छति 2 तं दारगं करतलपुडेणं गिराहति तं चेव जाव निव्वेयणे तुसिणीए संविहुइ 4 // सू० 27 // तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेति जाव संपत्ते बारसाहे दिवसे अयमेयास्वं गुणनिष्पन्न नामधिज्ज करेति, जहा णं अम्हं इमस्स दारगस्स एगते उकुरुडियाए उझिजमाणस्स अंगुलिया कुक्कडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं कूणिए 1 / तते णं तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति कूणिय त्ति 2 / तते णं तस्स कूणियस्स आणुपुट्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पि पासायवरगए विहरति 3 / अट्ठो दायो 4 ॥सू० 28 // तते णं तस्स कूणियस्स कमारस्म अन्नदा पुव्वरत्तावरत्तकालसमयसि

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532