Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 477
________________ 450 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः नो जइस्सति ? जाव काले णं कुमारे अहं जीवमाणं पासिजा ? कालीति समणे भगवं कालिं देवि एवं वयासी-एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रन्ना सद्धि रहमुसलं संगाम संगामेमाणे हयमहिय-पवरवीरघातित-निवडित-चिंधज्झयपडागे निरालोयातो दिसातो करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसि रहणं पडिरहं हव्वमागते 1 / तते णं से चेडए राया कालं कुमारं एजमाणं पासति, कालं एजमाणं पासित्ता प्रासुरुत्ते जाव मिसिमिसेमाणे धणु परामुसति 2 उसु परामुमइ 2 वइसाहं ठाणं गति 2 श्राययकराणायतं उसु करेति 2 कालं कुमारं एगाहच्चं कूडाहच्चं जीवियायो ववरोवेति 2 / तं कालगते णं काली ! काले कुमारे नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि 3 // सू० 12 // तते णं सा काली देवी समणस्स भगवश्रो अंतियं एयमटुं सोचा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ताविव चंपगलता धस ति धरणीतलंसि सव्वंगेहिं संनिवडिया 1 / तते णं सा काली देवी मुहुत्तंतरेणं अासत्था समाणी उट्ठाए उति उट्टित्ता समणं भगवं महावीरं वंदइ नमसइ 2 एवं वयासी-एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिगमेयं भंते ! सच्चेणं एसम8 से जहेतं तुब्भे वदह तिकटु समणं भगवं वंदइ नमसइ 2, तमेव धम्मियं जाणप्पवरं दुरुहति 2 जामेव दिसं पाउन्भूया तामेव दिसं पडिगता // सू० 13 // _ भंते ति भगवं गोयमे जाव वंदति नमंसति 2 एवं वयासी-कालेणं भंते ! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेडएणं रन्ना एगाहच्चं कूडाहच्चं जीवियायो ववरोविते समाणे कालमासे कालं किचा कहिं गते ? कहिं उववन्ने ? गोयमाति ! समणे भगवं महावीरे गोयमं एवं वदासि-एवं खलु गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहि जाव जीवियायो ववरोविते समाणे कालमासे कालं किच्चा चउत्थीए

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532