Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 476
________________ श्रीनिरयावलिकासूत्र :: कल्पिकावर्गः 1 [ 446 अहं जीवमाणं पासिज्जा ? श्रोहयमणसंकप्पा जाव झियाइ // सू० 6 // ते णं काले णं ते णं समए णं समणे भगवं महावीरे समोसरिते परिसा निग्गया 1 / तते णं तीसे कालीए देवीए इमीसे कहाए लट्ठाए समाणीए अयमेतारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु समणे भगवं महावीरे पुवाणुपुब्बिं जाव इहमागते जाव विहरति, तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहणताए, तं गच्छामि गं समणं जाव पज्जुवासामि 2 / इमं च णं एयारूवं वागरणं पुच्छिस्सामि तिकटु एवं संपेहेइ संपेहित्ता कोडुबियपुरिसे सद्दावेति 2 ता एवं वदासि खिप्पामेव भो देवाणुप्पिया ! धम्मियं जावप्पवरं जुत्तमेव उवट्ठवेह, उवट्ठवित्ता जाव पचप्पिणंति 3 / तते णं सा काली देवी गहाया क्यबलिकम्मा जाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउरायो निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छह 2 धम्मियं जाणप्पवरं दुरुहति 2 नियगपरियालसंपरिवुडा पं नयरीं मझ मज्झेणं निग्गच्छति 2 जेणेव पुन्नभद्दे चेइए तेणेव आगच्छइ 2 छत्तादीए जाव धम्मियं जाणप्पवरं ठवेति 2 धम्मियाश्रो जाणप्पवरायो पचोरुहति 2 बहुहिं जाव खुजाहिं विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समणं भगवं महावीरं तिखुत्तो वंदति ठिया चेव सपरिवारा सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासति // सू० 10 // तते णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालियाए धामकहा भाणियव्वा जाव समणोवासए वा समणोवासिया वा विहरमाणा प्राणाए अाराहए भवति // सू० 11 // तते णं सा काली देवी समणस्स भगवश्रो अंतियं धम्मं सोचा निसम्म जाव हियया समणं भगवं तिखुत्तो जाव एवं वदासि एवं खलु भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगाम श्रोयाते, से णं भंते ! किं जइस्सति ?

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532