Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७२
निशीथसूत्रे चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'असणं वा पाणं वा खाइमं साइमं वा' अशनादितुर्विधाहारम् 'पडिग्गाहेत्ता' प्रतिगृह्य 'दिया भुंजइ दिवा भुङ्क्ते-दिवसे गृहीत्वा दिवसे एव कालातिक्रमेण रात्री संस्थाप्य द्वितीयदिवसे वा भुङ्क्ते तथा 'दिया मुंजंतं वा साइज्जई' एवं प्रकारेण दिवा भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ७७॥
सूत्रम्-जे भिक्खू दिवा असणं वा पाणं वा खाइमं वा साइम वा पडिग्गाहेत्ता रति भुंजइ रति भुंजतं वा साइज्जइ ॥सू० ७८ ॥
छाया-यो भिक्षुर्दिवा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य रात्रौ भुइ.क्ते रात्रौ भुजानं वा स्वदते ॥ सू०७८॥
चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'असणं वा ४' अशनादिचतुर्विधाहारम् पडिग्गाहेत्ता' प्रतिगृह्य 'रति मुंजइ' रात्रौ सूर्येऽस्तंगते भुङ्क्ते रितिं भुजतं वा साइज्जइ' रात्रौ भुञ्जानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०७८॥
सूत्रम्-जे भिक्खू रत्तिं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया मुंजइ दिया भुजंतं वा साइज्जइ ॥ सू०७९ ॥
छाया-यो भिक्षुः रात्रौ अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्य दिवाभुङ्क्ते दिवा भुजानं वा स्वदते स प्रायश्चित्तभागी ॥ सू०७९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रत्ति' रात्रौ सूर्योदयात्पूर्व 'असणं वा ४' अशनं वा-अशनादि चतुर्विधमाहारं 'पडिग्गाहित्ता' प्रतिगृह्य रात्रौ सूर्योदयात्पूर्वम् अशनादिकं चतुर्विधमाहारजातमानीय ‘दिया भुंजइ' दिवा भुङ्क्ते 'दिया मुंजत वा साइज्जई' दिवा भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ७९॥
सूत्रम्-जे भिक्खू रतिं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्ति भुंजइ रतिं भुजंत वा साइज्जइ ॥सू० ८०॥
छाया—यो भिक्षुः रात्रौ अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्य रात्री भुक्ते रात्रौ भुजानं वा स्वदते ॥ सू०८०।।
___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रति' रात्रौ उदयास्तात्पूर्वपश्चात् "असणं वा ४' अशनं वा ४ 'पडिग्गाहेत्ता' प्रतिगृह्य 'रति भुंजइ' रात्रौ उदयास्तापूर्वपश्चादेव भुङ्क्ते 'रति झुंजतं वा साइज्जइ' रात्रौ भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू०८० ।।
શ્રી નિશીથ સૂત્ર