Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 38
________________ (१५) पण्णवणा गणपयं २ [सु. १८८] पभासेमाणा । ते णं तत्थ साणं साणं जोइसियविमाणावाससतसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं जोइसियाण य देवीण य ओहवच्चं पोरेवच्चं जाव विहरति । [ सुत्ताइं १९६-२१०. वेमाणियदेवठाणाइं] १९६. कहि णं भंते! वेमाणियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं णं भंते ! वेमाणिया देवा परिवसंति ? गोयमा ! इमीसे रतणप्पभाए पुढवीए बहुसंम्मरमणिज्जातो भूमिभागातो उड्डुं चंदिम-सूरियगहणक्खत्ततारारूवाणं बहूइं जोयणसताई बहूई जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुगीओ जोयणकोडी बहुगीओ जोयणकोडाकोडीओ उड्डुं दूरं उप्पइत्ता एत्थ णं सोहम्मीसाणसणंकु मारमाहिंदबं भलोयलंतगमहासुक्क सहस्सारआणयपाणय आरणअच्चुतगेवेज्जअणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरासीइ विमाणावाससतसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवंतीति मक्खातं । ते णं विमाणा सव्वरतणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासातीता दरसणिज्ना अभिरूवा पडिरूवा । एत्थ णं वेमाणियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोस्स असंखेज्जइभागे । तत्थ णं बहवे वेमाणिया देवा परिवसंति । तं जहा सोहम्मीसाणसणंकु मारमाहिंदबंभलोगलंतगमहासुक्क सहस्सारआणयपाणयआरणऽच्चुयगेवेज्जगाऽच्चुयगेवेज्जगाऽणुत्तरोववाइया देवा । ते णं भिग १ - महिस २ वराह ३ -सीह ४ -छगल ५ दद्दुर ६ - हय ७ -गयवइ ८ - भुयग ९ - खग्ग १० -उसभंक ११ - विडिम १२ - पागडियचिंधमउडा पसढिलवरमउड-तिरीडधारिणो वर- कुंडलुज्जोइयाणणा मउडवित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुहवण्ण-गंध-फासा उत्तमवेउव्विणो पवरवत्थ-गंध-मल्लाणुलेवणधरा महिड्डीया महाजुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडय तुडियथंभियभुया अंगद - कुंडल - मट्ठगंडतलकण्ण - पीढधारी विचित्तहत्याभरणा विचित्तमाला-मउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाऽणुलेवणा भासरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुतीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा । ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तावत्तीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं वेमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताऽहतनट्ट- गीय-वाइततंती- तल-ताल-तुडित-घणमुइंगपडुप्पवाइतरवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति । १९७. १ कहि णं भंते! सोहम्मगदेवाणं पज्जत्ताडपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सोहम्मगदेवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्डुं चंदिम- सूरिय-गह नक्खत्ततारारूवाणं बहूणि जोयणसताणि बहूई जोयणसहस्साइं बहूइं जोयणसतसहस्साइं बहुयाओ जोयणकोडीओ बहुगीओ जोयणकोडाकोडीओ उद्धं दूरं उप्पइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णते पाईणपडीणायते उदीण- दाहिणवित्थिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेज्जाओ जोयणकोडीओ परिक्खेवेणं, सव्वरयणामए अच्छे जाव [सु. १९६] पडिरूवे । तत्थ णं सोहम्मगदेवाणं बत्तीसं विमाणावाससतसहस्सा हवंतीति मक्खातं । ते णं विमाणा सव्वीयणामया अच्छा जाव [सु १९६] पडिरूवा ! तेसि णं विमाणाणं बहुमज्झदेसभागे पंच वडेंसया पण्णत्ता । तं जहा असोगवडेंसए १ सत्तिवण्णवडेंसया सव्वरंयणामया अच्छा जाव[सु.१९६ ] पडिरूवा । एत्थ णं सोहम्मगदेवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तीसु वि लोगस्स असंखेज्जइभागे । ते णं तत्थ साणं साणं विमाणावाससतसहस्साणं साणं साणं सामाणियसाहस्सीणं एवं जहेव ओहियाणं [सु. १९६] तहेव एतेसिं पि भाणितव्वं जाव आयरक्खदेवसाहस्सीणं एवं जहेव ओहियाणं [सु. १९६] तहेव एतेसिं पि भाणितव्वं जाव आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं सोहम्मगकप्पवासीणं श्री आगमगुणमंजूषा - ९६२ 「出55555555555 [२७

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181