Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
SRC555555岁男
(१५) पण्णवणा विसेसपयं - ५
[५९]
明明明明明明明明明明明明明明明CN
ORC国明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FMO
गोयमा ! अणंतापज्जवा पण्णत्ता। सेकेणद्वेणं भंते! एवं वुच्चति जहण्णठितीयाणं बेइंदियाणं अणंतापज्जवा पण्णत्ता? गोयमा! जहण्णठितीए बेइंदिए जहण्णठितीयस्स बेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसठ्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस-फासपज्जवेहिं दोहि अण्णाणेहिं अचक्खुदंसणपज्जवेहि य,छट्ठाणवडिते। २ एवं उक्कोसठितीए वि । णवरं दो णाणा अब्भइया। ३ अजहण्णमणुक्कोसठितीए जहा उक्कोसठितीए। णवरं ठितीए तिट्ठाणवडिते । ४७५. १ जहण्णगुणकालयाणं बेइंदियाणं पुच्छा । गोयमा ! अणंता पज्जवा पण्णत्ता। सेकेणद्वेणं भंते ! एवं वुच्चति जहण्णगुणकालयाणं बेइंदियाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णगुणकालए बेइंदिए जहण्णगुणकालयस्स बेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तिट्ठाणवडिते, कालवण्णपज्जवेहिंतुल्ले, अवसेसहिं वण्ण-गंध-रस-फासपज्जवेहिं दोहिंणाणेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि यछट्ठाणवडिते। २ एवं उक्कोसगुणकालए वि। ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्ठाणवडिते । ४७६. एवं पंच वण्णा दो गंधा रसा अट्ठ फासा भाणितव्वा । ४७७. १ जहण्णाभिणिबोहियणाणीणं भंते ! बेदियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी बेइंदिए जहण्णाभिणिबोहियणाणिस्स बेइंदियस्स दव्वट्ठयाए तुल्ल, पएसठ्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तिठ्ठाणवडिते, वण्ण -गंध रस -फासपज्जवेहिं छट्ठाणवडिते, आभिणिबोहियणाणपज्जवेहिं तुल्ले, सुयणाणपज्जवेहिं छट्ठाणवडिते, अचक्खुदंसणपज्जवेहिं छट्ठाणवडिते। २ एवं उक्कोसभिणिबोहियणाणी वि । ३ अजहण्णमणुक्कोसाभिणिबोहियण्णाणी वि एवं चेव । णवरं सट्ठाणे छट्ठाणवड़िते । ४७८. एवं सुतणाणी वि, सुतअण्णाणी वि, मतिअण्णाणी वि, अचक्खुदंसणी वि। णवरं जत्थ णाणा तत्थ अण्णाणा णत्थि, जत्थ अण्णाणा तत्थ णाणा णत्थि । जत्थ दसणं तत्थ णाणा वि अण्णाणा वि। ४७९. एवं तेइंदियाणं वि। ४८०. चउरिदियाण वि एवं चेव । णवरं चक्खुदंसणं अब्भतियं। [सुत्ताइं ४८१-४८८. ओगाहणाइसुपंचेंदियतिरिक्खजोणियाणं पञ्जवा] ४८१. १ जहण्णोगाहणगाणं भंते ! पंचिदियतिरिक्खजोणियाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणटेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं पंचेदियतिरिक्खजोणियाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए पंचेदियतिरिक्खजोणिए जहण्णोगाहणयस्स पंचेदियतिरिक्खजोणियस्स दव्वट्ठयाएतुल्ले, पदेसठ्ठयाए तुल्ले, ओगाहणठ्ठयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस-फासपज्जवेहिंदोहिंणाणेहिंदोहिंअण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिते। २ उक्कोसोगाहणए वि एवं चेव । णवरं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते। ३ जहा उक्कोसोगाहणए तहा अजहण्णमणुक्कोसोगाहणए वि । णवरं ओगाहणट्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए। ४८२. १ जहण्णठितीयाणं भंते ! पंचेदियतिरिक्खजोणियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणठ्ठणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णठितीए पंचेदियतिरिक्खजोणिए जहन्नठितीयस्स पंचिदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले, पदेसठ्ठयाए तूल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस-फासपज्जवेहिं दोहि अण्णाणेहि दोहिं दंसणेहिं छट्ठाणवडिते। २ उक्कोसठितीए वि एवं चेव । नवरं दो नाणा दो अन्नाणा दो दंसणा। ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते, तिण्णि णाणा, तिण्णि अण्णाणा, तिण्णि दसणा । ४८३. १ जहण्णगुणकालगाणं भंते ! पंचेदियतिरिक्खजोणियाणं पुच्छा ! गोयमा ! अणंता पज्जवा पण्णत्ता । से केणटेणं भंते ! एवं उच्चति ? गोयमा ! जहण्णगुणकालए पंचेदियतिरिक्खजोणिए जहण्णगुणकालगस्स पंचेदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पएसठ्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिंतुल्ले, अवसेसेहिं वण्ण-गंध-रस-फासपज्जवेहिं तिहिंणाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते। २ एवं उक्कोसगुणकालए वि। ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्ठाणवड़िते। ४८४. एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा। ४८५. १ जहण्णाभिणिबोहियणाणीणं भंते ! पंचेदियतिरिक्खजोणियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणटेणं
भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी पंचेदियतिरिक्खजोणिए जहण्णाभिणिबोहियणाणिस्स पंचेदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले, Horos5 555555555555555555 श्री आगमगुणमंजूषा-९९४55555555555555$$$$$$$$$$$$OOR
g圳圳乐乐乐乐于乐乐$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听网
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181