Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१५) पण्णवणा विसेसपयं ५
अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते । ५३८. १ जहण्णगुणकालयाणं परमाणुपोग्गलाणं पुच्छा । गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणकालए परमाणुपोग्गले जहण्णगुणकालगस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, कालवणपज्जवेहिं तुल्ले, अवसेसा वण्णा णत्थि, गंध-रस- फासपज्जवेहि य छट्टाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ एवमजहण्णमणुक्कोसगुणकालए वि । णवरं सट्ठाणे छट्ठाणवडिते । ५३९. १ जहण्णगुणकालयाणं भंते ! दुपएसियाणं पुच्छा । गोयमा ! अनंता । से केणट्ठेणं ? गोयमा ! जहण्णगुणकालए दुपसिए जणगुणकालगस्स दुपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भतिते-जति हीणे पदेसहीणे, अह अन्भतिए पएसमब्भतिए; ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसवण्णादि-उवरिल्लचउफासेहि य छट्टाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहणमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४०. एवं जाव दसपएसिते । णवरं पएसपरिवड्डी, ओगाहणा तहेव । ५४१. १ जहण्णगुणकालयाणं भंते ! संखेज्जपएसियाणं पुच्छा । गोयमा ! अनंता । से केणद्वेणं ? गोयमा ! जहण्णगुणकालए संखेज्जपएसिए जहण्णगुणकालगस्स संखेज्जपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाते दुट्ठाणवडिते, ओगाहणट्टयाए दुट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादिउवरिल्लचउफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४२. १ जहण्णगुणकालयाणं भंते ! असंखेज्जपएसियाणं पुच्छा। गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणैकालए असंखेज्जपएसिए जहण्णगुणकालगस्स असंखेज्जपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, ओगाहणट्टयाए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादि-उवरिल्लचउफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्टाणवडिते । ५४३. १ जहण्णगुणकालयाणं भंते ! अणंतपएसियाणं पुच्छा । गोयमा ! अणंता । से केणद्वेणं भंते! एवं वुच्चति ? गोयमा ! जहण्णगुणकालए अणतपएसिए जहण्णगुणकालयस् अणंतपएसियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिते, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउद्बाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादिअट्ठफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चैव। नवरं सट्ठाणे छट्टाणवडिते । ५४४. एवं नील- लोहितहालिद्द-सुक्किल्ल-सुब्भिगंध - दुब्भिगंध-तित्त- कडुय-कसाय- अंबिल- महुररसपजजवेहि य वत्तव्वया भाणियव्वा। नवरं परमाणुपोग्गलस्स सुब्भिगंधस्स दुब्भिगंधो न भण्णति, दुब्भिगंधस्स सुब्भिगंधो न भण्णति, तित्तस्स अवसेसा ण भण्णंति । एवं कडुयादीण वि। सेसं तं चेव । ५४५. १ जहण्णगुणकक्खडा अणंतपएसियाणं पुच्छा । गोयमा ! अणंता । से केणट्ठेणं ? गोयमा ! जहण्णगुणकक्खडे अणंतपएसिए जहण्णगुणकक्खडस्स अणंतपदेसियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए छाणवडते, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्ठाणवडिते, कक्खडफासपज्जवेहिं तुल्ले, अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिते । २ २ एवं उक्कोसगुणकक्खडे वि । ३ अजहण्णमणुक्कोसगुणकक्खडे वि एवं चेव । नवरं सट्टाणे छट्टाणवडिते । ५४६. एवं मउय गरुय-लहुए वि भाणितव्वे । ५४७. १ जहण्णगुणसीयाणं भंते! परमाणुपोग्गलाणं पुच्छा। गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणसीते परमाणुपोग्गले जहण्णगुणसीतस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्ठाणवडिते, सीतफासपज्जवेहि य तुल्ले, उसिणफासो न भण्णति, णिद्ध-लुक्खफासपज्जवेहिं छट्टाणवडिते । २ एवं उक्कोसगुणसीते वि । ३ अजहण्णमणुक्कोसगुणसीते वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४८. १ जहण्णगुणसीयाणं दुपएसियाणं पुच्छा । गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहन्नगुणसीते दुपएसिए जहण्णगुणसीयस्स दुपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए तुल्ले; ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिते जइ हीणे पएसहीणे, अह अब्भहिए पएसमब्भतिए; ठिईए चउट्ठाणवडिए, वण्ण-गंध-रसपज्जेवेहिं छट्ठाणवडिए, सीतफासपज्जवेहिं तुल्ले, उसिण- निद्ध-लुक्खफासपज्जवेहिं छट्टाणवडिए । २ एवं उक्कोसगुणसीए वि । ३ ॐ श्री आगमगुणमंजूषा ९९९
SOYOR
[ ६४ ]
原
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181