Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 134
________________ (१५) पण्णवणा अंतकिरियापयं- २० १ २३] #555555555550xod HOSION 听听听听听听听听听听听听听听听听听听听听听 2 अत्थेगइए करेज्जा, अत्थेगइए णो करेज्जा। १४०९. एवं असुरकुमारे जाव वेमाणिए । एवमेते चउवीसं चउवीसदंडगा ५७६ भवंति । दारं १॥ [सुत्ताइं १४१० १३, बीयं अणंतरदार] १४१०. १ णेरइया णं भंते ! किं अणंतरागता अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति ? गोयमा ! अणंतरागया वि अंतकिरियं करेंति, परंपरागता वि अंतकिरियं करेति। २ एवं रयणप्पभापुढविणेरइया वि जाव पंकप्पभापुढविणेरइया। ३ धूमप्पभापुढविणेरइया णं भंते ! पुच्छा । गोयमा ! णो अणंतरागया अंतकिरियं करेंति, परंपरागया अंतकिरियं करेति । एवं जाव अहेसत्तमापुढविणेरइया । १४११. असुरकुमारा जाव थणियकुमारा पुढवि-आउवणस्सइकाइया य अणंतरागया वि अंतकिरियं करेंति, परंपरागया वि अंतकिरियं करेंति । १४१२. तेउ-वाउ-बेइंदिय-तेइंदिय-चउरिदिया णो अणंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेति । १४१३. सेसा अणंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेति । दारं २॥ [सुत्ताई १४१४-१६. तइयं एगसमयदारं] १४१४. १ अणंतरागया णं भंते ! णेरझ्या एगसमएणं केवतिया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं दस । २ रयणप्पभापुढविणेरड्या वि एवं चेव जाव वालुयप्पभापुढविणेरइया। ३ अणंतरागता णं भंते ! पंकप्पभापुढविणेरइया एगसमएणं केवतिया अंतकिरियं पकरेति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । १४१५. १ अणंतरागया णं भंते ! असुरकुमारा एगसमएणं केवइया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं दस । २ अणंतरागयाओणं भंते ! असुरकुमारीओ एगसमएणं केवतियाओ अंतकिरियं पकरेति ? गोयमा ! जहण्णेणं एक्को(क्का) वा दो वा तिण्णि वा, उक्कोसेणं पंच। ३ एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा । १४१६. १ अणंतरागया णं भंते ! पुढविक्काइया एगसमएणं केवतिया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि। २ एवं आउक्काइया वि चत्तारि । वणप्फइकाइया छ । पंचेदियतिरिक्खजोणिया दस । तिरिक्खजोणिणीओ दस । मणूसा दस । मणूसीओ वीसं । वाणमंतरा दस । वाणमंतरीओ पंच । जोइसिया दस । जोइसिणीओ वीसं । वेमाणिया अट्ठसतं । वेमाणिणीओ वीसं । दारं ३॥ [सुत्ताई १४१७-४३. चउत्थं उव्वट्टदारं] १४१७. णेरइए णं भंते ! # रइएहितो अणंतरं उव्वट्टित्ता णेरइएसु उववज्जेज्जा ? गोयमा ! णो इणद्वे समढे। १४१८. णेरइए णं भंते ! जेरइएहितो अणंतरं उव्वट्टित्ता असुरकुमारेसु उववज्जेज्जा ? ई गोयमा ! णो इणढे समढे । १४१९. एवं निरंतरं जाव चउरिदिएसु पुच्छा । गोयमा ! णो इणढे समढे । १४२०. १ णेरइए णं भंते ! णेरइएहिंतो अणंतरं उव्वट्टित्ता पंचेदियतिरिक्खजोणिएसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए णो उववज्जेज्जा। २ जे णं भंते ! णेरइएहितो अणंतरं उव्वट्टित्ता पंचेदियतिरिक्खजोणिएसु उववज्जेज्जा से णं केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ? गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा। ३ जे णं भंते ! केवलिपण्णत्तं धम्मलभेज्जा सवणयाए सेणं केवलं बोहिं बुज्झेज्जा ? गोयमा ! अत्थेगइए बुज्झेज्जा, अत्थेगइए णो बुज्झेज्जा। ४ जेणं भंते ! केवलं बोहिं बुज्झेज्जा से णं सद्दहेज्जा पत्तिएज्जा रोएज्जा ? गोयमा ! सद्दहेज्जा पत्तिएज्जा रोएज्जा। ५ जेणं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा से णं आभिणिबोहियणाणसुयणाणाई उप्पाडेज्जा ? हंता ? गोयमा ! उप्पाडेज्जा। ६ जेणं भंते ! आभिणिबोहियणाण-सुयणाणाइं उप्पाडेज्जा से णं संचाएज्जा सीलं वा वयं वा गुणं वा वेरमणं वा पच्चक्खाणं वा पोसहोववासं वा पडिवज्जित्तए ? गोयमा ! अत्थेगइए संचाएज्जा, अत्थेगइए णो संचाएज्ना। ७ जेणं भंते ! संचाएज्जा सीलं वा जाव पोसहोववासं वा पडिवज्जित्तए से णं ओहिणाणं उप्पाडेज्जा ? गोयमा ! अत्थेगए उप्पाडेज्जा, अत्थेगए णो उप्पाडेज्जा। ८ जे णं भंते ओहिणाणं उप्पाडेज्जा से णं संचाएज्जा मुडे भवित्ता अपराओ अणगारियं पव्वइत्तए ? गोयमा ! णो इणट्ठ समढे। १४२१. १ णेरइए णं भंते ! णेरइएहिंतो अणंतरं उव्वट्टित्ता मणूसेसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए णो उववज्जेज्जा। २ जेणं भंते ! उववज्जेज्जा से णं केवलिपण्णत्तं धम्मं लभेज्जा सवयाए ? गोयमा ! जहा पंचेदियतिरिक्खजोणिएसु (सु.१४२०२-७) जाव जेणं भंते ! ओहिणाणं उप्पाडेज्जा से णं संचाएज्जा मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ? गोयमा ! अत्थेगइए संचाएज्जा, अत्थेगइए 2 णो संचाएज्जा। ३ जेणं भंते ! संचाएज्जा मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए सेणं मणपज्जवणाणं उप्पाडेज्जा? गोयमा ! अत्थेगइए उप्पाडेज्जा, अत्थेगइए Exoxo555555555555555555559 श्री आगमगुणमंजूषा - १०५८55555555555555555555555OOK 明明明明明明明明明明明明明明明明明劣乐乐乐

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181