Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 158
________________ 306666666666666 (१५) पण्णवणा कम्मगडिपयं २३ उद्देसक २ भंते ! जीवा मिच्छत्तवेयणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपणुवीसं पलिओवमस्स अखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । १७१९. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं चउहिं वासेहिं अहियं बंधीत एवं मणुयाउअस्स वि । १७२०. सेसं जहा एगिदियाणं जाव अंतराइयस्स । [सुत्ताई १७२१-२४. तेदिएस कम्मपयडीणं ठिइबंधपरूवणं] १७२१. तेइंदिया णं भंते! जीवा णाणावरणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपण्णासाए तिण्णि सत्तभागा पलिओवमस्स असंखिज्जइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते तस्स सागरोवपण्णासाए सह भाणियव्वा । १७२२. तेइंदिया णं ० मिच्छत्तवेयणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवपण्णासं पलिओ मस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति । १७२३. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं सोलसहिं राइदिए हिं राइंदियतिभागेण य अहियं बंधंति । एवं मणुस्साउयस्स वि । १७२४. सेसं जहा बेइंदियाणं जाव अंतराइयस्स । [सुत्ताई १७२५-२७. चउरिंदिएसु कम्मपयडीणं ठिइबंधपरूवणं ] १७२५. चउरिदिया णं भंते ! जीवा णाणावरणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवपण्णासाए तिण्णि सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते तस्स सागरोवमसतेण सह भाणियव्वा । १७२६. तिरिक्खजोणियाउस्स अस्स कम्मस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं दोहिं मासेहिं अहियं । एवं मणुस्साउअस्स वि । १७२७. सेसं जहा बेइंदियाणं । णवरं मिच्छत्तवेयणिज्जस्स जहण्णेणं सागरोवमसत्तं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । सेसं जहा बेइंदियाणं जाव अंतराइयस्स । [सुत्ताई १७२८३३. असण्णीसु कम्मपयडीणं ठिइबंधपरूवणं] १७२८. असण्णी णं भंते ! जीवा पंचेदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहणेणं सागरोवमसंस्सस्स तिण्णि सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं सो चेव गमो जहा बेइंदियाणं । णवरं सागरोवमसहस्सेण समं भाणियव्वा जस्स जति भाग त्ति । १७२९. मिच्छत्तवेदणिज्जस्स जहणणेणं सागरोवमसहस्सं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं । १७३०. १ णेरइयाउस्स जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तंब्भइयाई, उक्कोसेणं पलि ओवमस्स असंखिज्जइभागं पुव्वकोडितिभागब्भइयं बंधंति। २ एवं-तिरिक्खजोणियाउस्स वि । णवरं जहण्णेणं अंतोमुहुत्तं । ३ एवं मणुस्साउअस्स वि । ४ देवाउअस्स जहा णेरइयाउअस्स । १७३१. १ असण्णी णं भंते! जीवा पंचेदिया णिरयगतिणामाए कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे । २ एवं तिरियगतीए वि । ३ मणुयगतिणामाए वि एवं चेव । णवरं जहण्णेणं सागरोवमसहस्सस्स दिवडुं सत्तभागं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णणं बंधंति । ४ एवं देवगतिणामए वि । णवरंजहणणेणं सागरोवमसहस्सस्स एवं सत्तभागं पलिओ मस्स 'असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव दो पडिपुण्णं । ५ वेउव्वियसरीरणामए पुच्छा। गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं दो पडिपुण्णे बंधंति । १७३२. सम्मत्त सम्मामिच्छत्त- आहारगसरीरणामाए तित्थगरणामाए य ण किंचिं बंधंति । १७३३. अवसिद्वं जहा बेइंदियाणं । णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणियव्वा सव्वेसिं आणुपुव्वीए जाव अंतराइयस्स । [ सुत्ताइं १७३४-४१. सणी कम्मपडणं ठिइबंधपरूवणं] १७३४. सण्णी णं भंते! जीवा पंचेदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साइं अबाहा० । १७३५. १ सण्णी णं भंते पंचेदिया णिद्दापंचगस्स किं बंधंति ? गोयमा ! जहणणेणं अंतोसागरोवमकोडाकोडीओ; उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा० । २ दंसणचउक्कस्स जहा णाणावरणिज्जस्स । १७३६. १ सातावेदणिज्जस्स जहा ओहिया ठिती भणिया तहेव भाणिव्वा इरियावहियबंधयं पडुच्च संपराइयबंधयं च । २ असातावेयणिज्जस्स जहा णिद्दापंचगस्स । फ्र श्री आगमगुणमंजूषा १०८२ 2 [१४७] 66666666666

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181