Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१५) पण्णवणा समुग्घायपयं- ३६
[१६७]
$
$
$
$
$
$
2
0
HOICW乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC
२१३१. मणुस्साणं भंते ! वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्घाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाणं य कतरे कतरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा मणूसा आहारगसमुग्घाएणं समोहया, केवलिसमुग्घाएणं समोहया संखेज्जगुणा, तेयगसमुग्घाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्घाएणं समोहया संखेज्जगुणा, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्घाएणं समोहया असंखेज्जगुणा कसायसमुग्घाएणं समोहया संखेनगुणा, असमोहया असंखेज्जगुणा । २१३२. वाणमंतर-जोतिसिय -वेमाणिया जहा असुरकुमारा। सुत्ताई २१३३-४६. कसायसमुग्घायवत्तव्वया २१३३. कति णं भंते ! कसायसमुग्धाया पण्णत्ता ? गोयमा ! चत्तारि कसायसमुग्घाया पण्णत्ता । तं जहा कोहसमुग्घाए १ माणसमुग्घाए २ मायासमुग्धाए ३ लोभसमुग्घाए ४।२१३४. १ णेरइयाणं भंते ! कति कसायसमुग्घाया पण्णत्ता ? गोयमा ! चत्तारि कसायसमुग्घाया पण्णत्ता। २ एवं जाव वेमाणियाणं । २१३५. १ एगमेगस्स णं भंते ! णेरड्यस्स केवइया कोहसमुग्धाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा। २ एवं जाव वेमाणियस्स। २१३६. एवं जाव लोभसमुग्घाए । एते चत्तारि दंडगा। २१३७. १ णेरइयाणं भंते ! केवतिया कोहसमुग्घाया अतीया ? गोयमा ! अणंता। केवतिया पुरेक्खडा ? गोयमा ! अणंता। २ एवं जाव वेमाणियाणं । २१३८. एवं जाव लोभसमुग्घाए । एए वि चत्तातर दंडगा । २१३९. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवतिया कोहसमुग्घाया है अतीया ? गोयमा ! अणंता, एवं जहा वेदणासमुग्घाओ भणिओ (सु. २१०१-४) तहा कोहसमुग्घाओ वि भाणियव्वो णिरवसेसं जाव वेमाणियत्ते । माणसमुग्धाओ मायासमुग्घातो य णिरवसेसं जहा मारणंतियसमुग्धाओ (सु. २११६) । लोभसमुग्घाओ जहा कसायसमुग्धाओ (सु. २१०५-१५) । णवरं सव्वजीवा असुरादी णेरइएसु लोभकसाएणं एगुत्तरिया णेयव्वा । २१४०. १ जेरइयाणं भंते ! णेरइयत्ते केवतिया कोहसमुग्घाया अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा? गोयमा ! अणंता। २ एवं जाव वेमाणियत्ते।२१४१. एवं सट्ठाण-परट्ठाणेसु सव्वत्थ वि भाणियव्वा सव्वजीवाणं चत्तारि समुग्घाया जाव लोभसमुग्घातो जाव वेमाणियाणं वेमाणियत्ते । २१४२. एतेसिणं भंते ! जीवाणं कोहसमुग्धाएणं साणसमुग्घाएणं मायासमुग्घाएणं लोभसमुग्धाएणं य समोहयाणं अकसायसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थो वा जीवा अकसायसमुग्घाएणं समोहया, माणसमुग्घाएणं समोहया अणंतगुणा, कोहसमुग्घाएणं समोहया विसेसाहिया, मायासमुग्घाएणं समोहया विसेसाहिया, लोभसमुग्घाएणं समोहया विसेसाहिया, असमोहया संखेज्जगुणा । २१४३. एतेसि णं भंते ! णेरइयाणं कोहसमुग्घाएणं माणसमुग्धाएणं मायासमुग्घाएणं लोभसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवाणेरइया लोभसमुग्घाएणं समोहया, मायासमुग्घाएणं समोठ्या संखेज्जगुणा, माणसमुग्घाएणं समोहया संखेज्जगुणा, कोहसमुग्घाएणं समोहया संखेजगुणा, असमोहया संखेज्जगुणा। २१४४.१ असुरकुमाराणं पुच्छा। गोयमा ! सव्वत्थोवा असुरकुमारा कोहसमुग्घाएणं समोहया, माणसमुग्घाएणं समोहया संखेज्जगुणा, मायासमुग्घाएणं समोहया संखेज्जगुणा, लोभसमुग्घाएणं समोहया संखेनगुणा असमोहया संखेज्जगुणा २ एवं सव्वदेवा जाव वेमाणिया।२१४५. १ पुढविक्काइयाणं पुच्छा। गोयमा ! सव्वत्थोवा पुढविक्काइया माणसमुग्घाएणं समोहया, कोहसमुग्घाएणं समोहया विसेसाहिया, मायासमुग्गाएणं समोहया विसेसाहिया, लोभसमुग्घाएणं समोहया विसेसाहिया, असमोहया संखेज्जगुणा। २ एवं जाव पंचेदियतिरिक्खजोणिया। २१४६. मणुस्सा जहा जीवा (सु.२१४२) । णवरं माणसमुग्घाएणं समोहया असंखेनगुणा। [सुत्ताई २१४७-५२. चउवीसदंडएसु छाउमत्थियसमुग्घायपरूवणं] २१४७. कति णं भंते ! छाउमत्थिया समुग्घाया पण्णत्ता ? गोयमा ! छाउमत्थिया छ समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्धाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६।२१४८.णेरइयाणं भंते ! कति छाउमत्थिया समुग्घाया पण्णत्ता ? गोयमा ! चत्तारि छाउमत्थिया समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए
२ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४।२१४९. असुरकुमाराणं पुच्छा। गोयमा ! पंच छाउमत्थिया समुग्घाया पण्णत्ता। तं जहा वेदणासमुग्घाए १ Mor5 5 5555
श्री आगमगुणमंजूषा - ११०२॥ 5555555555555$$$OOK
ONQ明明听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听听听听听听听听听听听听$23
Loading... Page Navigation 1 ... 176 177 178 179 180 181