Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 181
________________ AGR9555555555555550 15) पण्णवणा समुग्घायफ्य - 36 [1700 155555555%%%%% sexos GRO555555555555555555555555555555555555555555559toxo दंडं करेति, बिइए समए कवाडं करेति, ततिए समए मंथं करेति, चउत्थे समए लोगं पूरेइ, पंचमे समये लोयं पडिसाहरति, छठेसमए मंथं पडिसाहरति, सत्तमे समए कवाडं पडिसाहरति, अट्ठमे समए दंडं पडिसाहरति, दंडं पडिसाहरित्ता ततो पच्छा सरीरत्थे भवति / 2173.1 से णं भंते ! तहासमुग्घायगते किं मणजोगं झुंजति वइजोगं गँजति कायजोगं गँजति ? गोयमा ! णो मणजोगं जुंजइ णो वइजोगं जुंजइ, कायजोगं गँजति / 2 कायजोगण्णं भंते ! जुजमाणे किं ओरालियसरीरकायजोगं जुंगति ओरालिय मीसासरीर कायजोगं गँजति ? किं वेउब्वियसरीरकायजोगं गँजति वेउब्वियमीसासरीरकायजोगं गँजति ? किं आहारगसरीरकायजोगं जुजइ ? गोयमा ! ओरालियसरीरकायजोगं पि जुंजति ओरालियमीसासरीरकायजोगं पि जुंजति, णो वेउब्विय सरीरकायजोगं जुजति णो पेठब्वियमीसासरीरकायजोगं सृजति आहारगमीसा सरीरकायजोगं गँजति ? किं कम्मगसरीरकायजोगं गँजर णो आहारगसरीरकायजोगं गँजति णो आहारगमीसरीरकायजोगं गँजति, कम्मगसरीरकायजोगं पि जुंजति पढमऽट्ठमेसु समएसु ओरालियसरीरकायजोगं जुंजति, बितिय-छट्ठ-सत्तमेसु समएसु ओरालियमीसगसरीरकायजोगं गँजति, ततिय-चउत्थ-पंचमेसु समएसु कम्मगसरीरकायजोगं जुजति / 2174. 1 से णं भंते ! तहासमुग्धायगते सिज्झति बुज्झइ मुच्चइ परिणिव्वाइ सव्वदुक्खाणं अंतं करेति ? गोयमा ! णो इणढे समतु, से णं तओ पडिनियत्तति, ततो पडिनियत्तित्ता ततो पच्छा मणजोगं पि जुंजति वइजोगं पि जुंजति कायजोगं पि जुंजति। 2 मणजोग्गणं जुजमाणे किं सच्चमणज्जोगं जुजति मोसमणजोगं जुजत्ति सच्चामोसमणजोगं जुजति असच्चामोसमणजोगं सृजति ? गोयमा ! सच्चमणजोगं सृजति, णो मोसमणजोगं गँजति णो सच्चामोसमणजोगं गँजति, असच्चामोसमणजोगं पि जुंजइ। 3 वयजोगं जुंजमाणे किं सच्चवइजोगं गँजति मोसवइजोगं जुजंति सच्चामोसवइजोगं गँजति असच्चामोसवइजोगं जुजति ? गोयमा ! सच्चावइजोगं गँजति, णो मोसवइजोगं जुंजइ णो सच्चामोसवइजोगं जुंजति, असच्चामोसवइजोगं पिजुंजइ। 4 कायजोगं गुंजमाणे आगच्छेज्ज वा गच्छेज्ज वा चिद्वेज वा णिसीएज्ज वा तुयट्टेज्ज वा उल्लंधेज वा पलंघेज्ज वा पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणेज्जा / 2175. से णं भंते ! तहासजोगी सिज्झति जाव अंतं करेति ? गोयमा ! णो इणद्वे समढे / से णं पुव्वामेव सण्णिस्स पंचेदियस्स पज्जत्तयस्स जहण्णंजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं पढमं मणजोगं णिसंभइ, तओ अणंतरं च णं बेइंदियस्स पज्जत्तगस्स जहण्णजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं दोच्चं वइजोगं णिसँभति, तओ अणंतरं च णं सुहुमस्स पणगजीवस्स अपज्जत्तयस्स जहण्णजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं तच्चं कायजोगं णिसँभति। से णं एतेणं उवाएणं पढमं मणजोगं णिरुंभइ, मणजोगं णिसँभित्ता वइजोगं णिसँभति, वइजोगं णिरुभित्ता कायजोगं णिसँभति, कायजोगं णिरूंभित्ता जोगणिरोहं करेति, जोगणिरोहं करेत्ता अजोगयं पाउणति, अजोगतं पाउणित्ता ईसीहस्सपंचक्खरुच्चारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुव्वरइगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जहिं गुणसेढीहि असंखेज्जे कम्मखंधे खवयति, खवइत्ता वेसणिज्जाऽऽउय-णाम-गोत्ते इच्चेते चत्तारि कम्मसे जुगवं खवेति, जुगवं खवेत्ता ओरालियतेया-कम्मागाइं सव्वाहिं विप्पजहणाहिं विप्पजहति, विप्पजहति, विप्पजहिता उजुसेढीपडिवण्णे अफुसमाणगतीए एगसमएर अविग्गहेणं उड्डे गंता सागरोवउत्ते सिज्झति बुज्झति०। [सुत्तं 2176. सिद्धसरूवपरूवणं] 2176. ते णं तत्थ सिद्धा भवंति, असरीररा जीवघणा दंसण-णाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागतद्धं कालं चिट्ठति / से केणद्वेणं भंते ! एवं वुच्चति ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासतमणागयद्धं कालं चिट्ठति ? गोयमा ! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती न हवइ एवमेव सिद्धाण वि कम्मबीएसु दड्डेसु पुणरवि जम्मुप्पत्ती न हवति, सेतेणद्वेणं गोयमा ! एवं वुच्चति ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा देसणणाणोवउत्ता निट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिटुंति त्ति / णिच्छिण्णसव्वदुक्खा जाति-जरा-मरण-बंधणविमुक्का / सासयमव्वाबाह चिट्ठति सुही सुहं पत्ता ||23|| पिण्णवणाए भगवतीए छत्तीसइमं समुग्घायपदं समत्तं / / पण्णवणा समत्ता / / अनष्टपछंदसा ग्रन्थाग्रम् ७८८७॥छ।। मङ्गलं महाश्रीः ॥छ।। सं०१३८९वर्षे / / RELफफफ#555555555555 श्री आगमगुणमंजुषा - 1105555555555555555555555555 SO听听听听听听听圳听听听听听听听听听听听听听听乐乐明明明明明明明明明明听听听听听听听听听听听听听听听

Loading...

Page Navigation
1 ... 179 180 181