Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
PHO.955555555555555(१५) पण्णवणा कम्मवेयवेयग पयं - २७/ आहारपयं - २८ उद्देसक २ दार १३
१५१55555555555555exOY
CCCF乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听乐乐% 听听听听听听听听听听听听乐观
अवसेसा णारगादीया सत्तविहबंधगा य अट्ठविहबंधगा य। एवं जाव वेमाणिए। १७८४. १ जीवा णं भंते ! वेदणिज कम्मं वेदेमाणा कति कम्मपगडीओ बंधंति ? गोयमा ! सव्वे वि ताव होज्जा सत्तविहबंधगा य अट्ठविहबंधगा य एगविहबंधगा य १ अहवा सत्तविहबंधगा य अट्ठविहबंधगा य एगविहबंधगा य छव्विहबंधगे य २७ अहवा सत्तविहबंधगा य अट्ठविहबंधगा य एगविहबंधगा य छव्विहबंधगा य ३ अबंधगेण विसमं दो भंगा भाणियव्वा ५ अहवा सत्तविहबंधगा य अट्टविहबंधगा य एगविहबंधगा य छव्विहबंधए य अबंधए य चउभंगो ९, एवं एते णव भंगा। २ एगिदियाणं अभंगयं। ३ णारगादीणं तियभंगो, जाव वेमाणियाणं । णवरं मणूसाणं ॥ पुच्छा। गोयमा ! सव्वे वि ताव होज्जा सत्तविहबंधगा य एगविहबंधगा य १ अहवा सत्तविहबंधगा य एगविहबंधगा य छव्विहबंधए य अट्ठविहबंधए य अबंधए य, एवं एते सत्तावीसं भंगा भाणियव्वा जहा किरियासुपाणाइवायविरतस्स (सु.१६४३)। [सुत्ताई १७८५-८६.आउयाइवेदएसुजीवाईसुकम्मपयडिबंधपरूवणं] ॥ १७८५. एवं जहा वेदणिज्ज तहा आउयं णामं गोयं च भाणियव्वं । १७८६. मोहणिज्जं वेदेमाणे जहा बंधे णाणावरणिज्जं तहा भणियव्वं (सु.१७५५-६१) *** ॥ पण्णवणाए भगवईए छव्वीसइमं कम्मवेयबंधपयं समत्तं ॥ ***२७. सत्तावीसइमं कम्मवेयवेयगपयं सुत्ताई में [१७८७-९२. णाणावरणिज्जइवेदएसुजीवाईसु कम्मपयडिवेयपरूवणं] १७८७. १ कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ । तं जहा णाणावरणिज्जं जाव अंतराइयं । २ एवं णेरइयाणं जाव वेमाणियाणं । १७८८. १ जीवे णं भंते ! णाणावरणिज्ज कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! सत्तविहवेदए वा अट्ठविहवेदए वा। २ एवं मणूसे वि। अवसेसा एगत्तेण वि पुहत्तेण वि नियमा अट्ठविहकम्मपगडीओ वेदेति जाव वेमाणिया। १७८९. जीवा णं भंते ! णाणावरणिज्ज कम्मं वेदेमाणा कति कम्मपगडीओ वेदेति ? गोयमा ! सव्वे वि ताव होज्जा अट्ठविहवेदगा १ अहवा अट्ठविहवेदगा य सत्तविहवेदगे य २ अहवा अट्ठविहवेदगा य ॥ सत्तविहवेदगा य ३ । एवं मणूसा वि । १७९०, दरिसणावरणिज्ज अंतराइयं च एवं चेव भाणियव्वं । १७९१. वेदणिज्ज-आउअ-णाम-गोयाइं वेदेमाणे कति ॥ कम्मपगडीओ वेदेति ? गोयमा ! जहा बंधगवेयगस्स वेदणिज्जं (सु. १७७३-७४) तहा भाणियव्वं । १७९२. १ जीवे णं भंते ! मोहणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! णियमा अट्ठ कम्मपगडीओ वेदेति। २ एवं णेरइए जाववेमाणिए। ३ एवं पुहत्तण वि।।। पण्णवणाए भगवतीए सत्तावीसतिमं कम्मवेदवेदयपयं समत्तं ॥ ★★★२८. अट्ठावीसइमं आहारपयं पढमो उद्देसओ सुत्तं** [१७९३. पढमुद्देसस्स अत्थाहिगारपरूवणं] १७९३. सच्चित्ता १ ऽऽहारट्ठी २ केवति३ किं वा वि ४ सव्वओ चेव ५। कतिभागं ६ स खलु७परिणामे चेव ८ बोधव्वे ॥२१७।। एगिदिसरीरादी ९ लोमाहारे १० तहेव मणभक्खी ११ । एतेसिंतु पयाण विभावणा होइकायव्वा ॥२१८॥ [सुत्तं १७९४. चवीसदंडएसु १ सचित्ताहारदारं] १७९४. १ णेरइया णं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ? गोयमा ! णो सचित्ताहारा, अचित्ताहारा, णो मीसाहारा। २ एवं असुरकुमारा जाव वेमाणिया। ३ ओरालियसरीरी जाव मणूसा सचित्ताहारा वि अचित्ताहारा वि मीसाहारा वि। [सुत्लाई १७९५-१८०५. नेरइएसु २-८ आहारट्ठिआइदारसत्तगं] १७९५. णेरइया णं भंते ! आहारट्ठी? हंता गोयमा! आहारट्ठी। १७९६.णेरइयाणं भंते ! केवतिकालस्स आहारट्ठे समुप्पज्जति ? गोयमा ! णेरइयाणं आहारे दुविहे पण्णत्ते । तं जहा आभोगणिव्वत्तिए य अणाभोगणिव्वत्तिएय।तत्थणंजे से अणाभोगणिव्वत्तिए सेणं अणुसमयमविरहिए आहारट्ठे समुपज्जति । तत्थ णं जे से आभोगणिव्वत्तिए सेणं असंखेज्जसमइए अंतोमुहुत्तिए आहारट्टे समुष्पज्जति । १७९७. णेरइया णं भाते ! किमाहारमाहारेति ? गोयमा ! दव्वओ अणंतपदेसियाई, खेत्तओ असंखेजपदेसोगाढाई, कालतो अण्णतरठितियाई, भावओ वण्णमंताई गंधमंताइं रसमंताई फासमंताई । १७९८. १ जाइं भावओ वण्णमंताई आहारेति ताई किं एगवण्णाई आहारेति जाव किं
पंचवण्णाई आहारेति ? गोयमा ! ठाणमगणं पडुच्च एगवण्णाई पि आहारेंति जाव पंचवन्नाइं पि आहारेति, विहाणमग्गणं पडुच्च कालवण्णाई पि आहारेंति जाव फ़ सुक्किलाई पि आहारेति। २ जाई बण्णओ कालवण्याइं आहारेति ताई किं एगगुणकालाई आहारेति जाव दसगुणकालाई आहारेति संखेज्जगुणकालाई
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐明明明明听听听听听听听听听TO屬
an Education International 2010.05 MOS955555555555555
श्री आगमगुणमंजूषा - १०८६455555555555555555555FOROR
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181