Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 174
________________ (१५) पण्णवणा वेयणापर्यं ३५ / समुग्धायपयं ३६ [१६३] सीयं पि वेदणं वेदेति, उसिणं पि वेदणं वेदेति, सीतोसिणं पि वेदणं वेदेति । २०५९. एवं जाव वेमाणिया । [सुनाई २०६०-६२. चउवीसदंडएसु २ दव्वाइवेदणादारं] २०६०. कतिविहाणं भंते ! वेदणा पण्णत्ता ? गोयमा ! चउविहा वेदणा पण्णत्ता । तं जहा दव्वओ खेत्तओ कालओ भावतो । २०६१. णेरइया णं भंते! किं दव्वओ वेदणं वेदेति जाव किं भावओ वेदणं वेदेति ? गोयमा ! दव्वओ वि वेदणं वेदेति जाव भावओ वि वेदणं वेदेति । २०६२. एवं जाव वेमाणिया । [सुत्ताई २०६३-६५. चउवीसदंडएसु ३ सारीराइवेदणादारं ] २०६३. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता । तं जहा सारीरा १ माणसा २ सारीरमाणसा ३ । २०६४ णेरइया णं भंते! किं सारीरं वेदणं वेदेति माणसं वेदणं वेदेति सारीरमाणसं वेदणं वेदेति ? गोयमा ! सारीरं पि वेयणं वेदेति, माणसं पि वेदणं वेदेति, सारीरमाणसं पि वेदणं वेदेति । २०६५. एवं जाव वेमाणिया । णवरं एगिदिय-विगलिंदिया सारीरं वेदणं वेदेति णो माणसं वेदणं वेदेति णो सारीरमाणसं वेयणं वेदेति । [ सुत्ताइं २०६६-६८. चउवीसदंडएस ४ साताइवेदणादारं ] २०६६. कतिविहा णं भंते! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता । तं जहा साता १ असाया २ सायासाया ३ । २०६७ णेरइया णं भंते! किं सायं वेदणं वेदेति असायं वेदणं वेदेति सातासायं वेदणं वेदेति ? गोयमा ! तिविहं पिवेयणं वेदेति । २०६८. एवं सव्वजीवा जाव वेमाणिया । [सुत्ताई २०६९-७१. चउवीसदंडएस ५ दुक्खाइवेदणादारं] २०६९. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता । तं जहां दुक्खा सुहा अदुक्खमसुहा । २०७० णेरइया णं भंते! किं दुक्खं वेदणं वेदेति० पुच्छा । गोयमा ! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति । २०७१. एवं जाव वेमाणिया । [सुत्ताई २०७२-७६. चउवीसदंडएस ६ अब्भोवगमियाइवेयणादारं] २०७२. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहा वेदणा पण्णत्ता । तं जहा अब्भोवगमिया य ओवक्कमिया य । २०७३. णेरइया णं भंते ! किं अब्भोवगमियं वेदणं वेदेति ओवक्कमियं वेदणं वेदेति ? गोयमा ! णो अब्भोवगमियं वेदणं वेदेति, ओवक्कमियं वेदणं वेदेति । २०७४ एवं जाव चउरिदिया । २०७५. पंचेंदियतिरिक्खजोणिया मणूसा य दुविहं पि वेदणं वेदंति । २०७६. वाणमंतर - जोइसिय-वेमाणिया जहा णेरइया (सु. २०७३) । [ सुत्ताई २०७७-८४. चउवीसदंडएस ७ णिदाइवेदणादारं] २०७७. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहा वेयणा पण्णत्ता । तं जहा णिदा य अणिदा य । २०७८. रइयाणं भंते! किं णिदायं वेदणं वेदेति अणिदायं वेदणं वेदेति ? गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति । से केणद्वेणं भंते! एवं वुच्चति णेरइया णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! णेरइया दुविहा पण्णत्ता । तं जहा सण्णिभूयाय असण्णिभूया य । तत्थ णं जे ते सण्णिभूया ते णं निदाय वेदणं वेदेति, तत्थ णं जे ते असण्णिभूया ते णं अणिदायं वेदणं वेदेति, सेतेणद्वेणं गोयमा ! एवं वुच्चति णेरइया निदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति । २०७९. एवं जाव थणियकुमारा । २०८०. पुढविक्काइयाणं पुच्छा। गोयमा ! णो निदायं वेदणं वेदेति, अणिदायं वेदणं वेदेति । से केणट्टेणं भंते! एवं वुच्चति पुढविक्काइया णो णिदायं वेदणं वेदेति अणिदायं वेयणं वेदेति ? गोयमा ! पुढविक्काइया सव्वे असण्णी असण्णिभूतं अणिदायं वेदणं वेदेति, सेतणट्टेणं गोयमा ! एवं वुच्चति पुढविक्काइया णो णिदायं वेयणं वेदेति, अणिदायं वेदणं वेदेति । २०८१. एवं जाव चउरिदिया । २०८२. पंचेंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा णेरइया (सु. २०७८) । २०८३. जोइसियाणं पुच्छा। गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति । से केणद्वेणं भंते! एवं वुच्चति जोइसिया णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! जोतिसिया दुविहा पण्णत्ता । तं जहा माइमिच्छदिट्ठिउववण्णगाय अमाइसम्मद्दिहिउवेवण्णगा य, तत्थ णं जे ते माइमिच्छद्दिट्ठिउववण्णगा ते णं अणिदायं वेदणं वेदेति, तत्थ णं जे ते अमाइसम्मद्दिट्ठिउववण्णगा ते णं णिदायं वेदणं वेदेति, सेतेणद्वेणं गोयमा ! वं वुच्चति जोतिसिया दुविहं पि वेदणं वेदेति । २०८४. एवं वेमाणिया वि । ★★★ ॥ पण्णवणाए भगवतीए पंचतीसइमं वेयणापयं समत्तं ॥ ★★★ ३६. छत्तीसइमं समुग्धायपयं सुत्ताइं ★★★ [२०८५-८६. समुग्धायभेयपरूवणं ] २०८५. वेयण १ कसाय २ मरणे ३ वेउव्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव भवे ७ जीव मणुस्साण सत्तेव ॥ २२७॥२०८६. कति णं भंते! समुग्घाया पण्णत्ता ? गोयमा ! सत्तसमुग्धाए पण्णत्ता । तं जहा वेदणासत्तसमुग्धाए १ कसायसमुग्धाए २ मारणंतियसमुग्धाए YKO श्री आगमगुणमंजूषा - १०९८ 6 4 5 5 5 5 5 5555555 6666666666

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181