Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
AGRO$$$$$$$$5555555
(१५) पण्णवणा सण्णिपयं - ३१/ संजमधयं - ३२/ ओहिपर्य - ३३
१५९]
5555555555EOXOY
२७555555555555555555555555555555555555555555555555sexy
भवति सागारे से णाणे भवति, सेतेणटेणं गोयमा ! एवं वुच्चति केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासति, ण जाणति । एवं जाव ईसीपब्भारं पुढविं परमाणुपोग्गलं अणंतपदेसियं खंधं पासइ, ण जाणइ।★★★पण्णवणाए भगवतीए तीसइमं पासणयापयं समत्तं ॥ ** ३१. एगतीसइमं सण्णिपयं सुत्ताई [१९६५-७३. जीवाईसु सण्णिआइभेयपरूवणं]१९६५. जीवाणं भंते !किं सण्णी असण्णी णोसण्णी-णोअसण्णी ? गोयमा ! जीवा सण्णी वि असण्णी वि णोसण्णी-णोअसण्णी वि । १९६६. णेरइया णं भंते ! ०पुच्छा । गोयमा ! णेरइया सण्णी वि असण्णी वि, णो णोसण्णी -णोअसण्णी। १९६७. एवं असुरकुमारा जाव थणियकुमारा । १९६८. पुढविक्काइयाणं पुच्छा । गोयमा ! णो सण्णी, असण्णी, णो णोसण्णी-णोअसण्णी । १९६९. एवं बेइंदियतेइदिय-चउरिदिया वि । १९७०. मणूसा जहा जीवा (सु.१९६५) । १९७१. पंचेदियतिरिक्खजोणिया वाणमंतरा य जहा णेरइया (सु.१९६६) । १९७२. जोइसिय-वेमाणिया सण्णी, णो असण्णी णो णोसण्णी-णोअसण्णी। १९७३. सिद्धाणं पुच्छा । गोयमा ! णो सण्णी णो असण्णी, णोसण्णी-णोअसण्णी । णेरइयतिरिय-मणुया य वणयरसुरा य सण्णऽसण्णी य । विगलिदिया असण्णी, जोतिस-वेमाणिया सण्णी ॥२२०||***॥ पण्णवणाए भगवतीए एगतीसइमं सण्णिपयं समत्तं ॥***३२. बत्तीसइमं संजमपयं सुत्ताई [१९७४-८०.जीवाईसुसंजयाइभेयपरूवणं] १९७४. जीवाणं भंते ! किं संजया असंजया संजतासंजता णोसंजतणोअसंजतणोसंजयासंजया ? गोयमा ! जीवा णं संजया वि असंजया वि संजयासंजया वि णोसंजयणोअसंजयणोसंजतासंजया वि। १९७५. णेरइया णं भंते ! किं संजया असंजया संजयासंजया णोसंजतणोअसंजतणोसंजयासंजया ? गोयमा ! णेरइया णो संजया, असंजया णो संजयासंजया णो णोसंजयणोअसंजयणोसंजतासंजया। १९७६. एवं जाव चउरिदिया। १९७७. पंचेदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! पंचेदियतिरिक्खजोणिया णो संजया, असंजया वि संजतासंजता वि, णो णोसंजयणोअसंजयणोसंजयासंजया। १९७८. मणूसा णं भंते! ० पुच्छा । गोयमा ! मणूसा संजया वि असंजय वि संजतासंजया वि, णो णोसंजतणोअसंजयणोसंजतासंजया। १९७९. वाणमंतर-जोतिसिय-वेमाणिया जहाणेरइया (सु. १९७५)। १९८०. सिद्धाणं पुच्छा । गोयमा ! सिद्धा नो संजया नो असंजया नो संजयासंजया, णोसंजयणोअसंजयणोसंजयासंजया। संजय अस्संजय मीसगा य जीवा तहेव मणुया य । संजतरहिया तिरिया, सेसा अस्संजता होति ॥२२१|| |पण्णवणाए भगवतीए बत्तीसइमं संजमपयं समत्तं ॥★★★३३. तेत्तीसइमं ओहिपयं सुत्तं*** १९८१. तेत्तीसइमपयस्स अत्थाहिगारपरूवणं] १९८१. भेद १ विसय २ संठाणे ३ अभिंतर-बाहिरे ४ य देसोही ५। ओहिस्स य खय-वड्डी ६ पडिवाई चेवऽपडिवाई ७ ।।२२२।। [सुत्तं १९८२.१ ओहिभेयदारं] १९८२. कतिविहाणं भंते ! ओही पण्णत्ता ? गोयमा ! दुविहा ओही पण्णत्ता। तं जहा भवपच्वइया य खओवसमिया य। दोण्हं भवपच्चइया, तं जहा-देवाण य णेरइयाण य । दोण्हं खओवसमिया, तं जहा-मणूसाणं पंचेंदियतिरिक्खजोणियाण य। [सुत्ताई १९८३-२००७.२
ओहिविसयदारं] १९८३. णेरइया णं भंते ! केवतियं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहण्णेणं अद्धगाउयं, उक्कोसेणं चत्तारि गाउयाइं ओहिणा जाणंति पासंति । १९८४. रयणप्पभापुढविणेरइया णं भंते ! केवतियं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहण्णेणं अछुट्ठाइं गाउआई, उक्कोसेणं चत्तारि गाउआई
ओहिणा जाणंति पासंति । १९८५. सक्करप्पभापुढरिणेरइया जहण्णेणं तिण्णि गाउआई, उक्कोसेणं अद्भुट्ठाइं गाउआइं ओहिणा जाणंति पासंति । १९८६. वालुयप्पभापुढविणेरइया जहण्णेणं अड्डाइज्जाइं गाउयाई, उक्कोसेणं तिण्णि गाउआई ओहिणा जाणंति पासंति । १९८७. पंकप्पभापुढविणेरइया जहण्णेणं दोषिण गाउयाई, उक्कोसेणं अड्डाइज्जाई गाउआइं ओहिणा जाणंति पासंति । १९८८. धूमप्पभापुढविणेरइयाणं पुच्छा । गोयमा ! जहण्णेणं दिवढे गाउअं, उक्कोसेणं दो गाउआई ओहिणा जाणंति पासंति । १९८९. तमापुढवि० ? गोयमा ! जहण्णेणं गाउयं, उक्कोसेणं दिवई गाउयं ओहिणा जाणंति पासंति । १९९०. अहेसत्तमाए पुच्छा।
गोयमा! जहण्णेणं अद्धगाउयं, उक्कोसेणं गाउयं ओहिणा जाणंति पासंति। १९९१. असुरकुमाराणं भंते ! ओहिणा केवतियं खेत्तं जाणंति पासंति ? गोयमा ! जहण्णेणं Mero
श्री आगमगुणमंजूषा - १०९४
OR
MOROSFFFFFFFFFFFF[$$$$$$$55555FFFFFFFFFFFFFFFFFFFFFFCFREE
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181