Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 142
________________ 9666666 (१५) पण्णवणा ओगाहणसंठाणपयं २१ [१३१] S अच्चुयदेवसरीरे । ६ गेवेज्जगकप्पातीयवेमाणियदेवपंचेंदियवेउव्वियसरीरे णं भंते! किंसठिए पण्णत्ते ? गेयमा ! गेवेज्जगदेवाणं एगे भवधारणिज्जे सरीरए, सेणं समचउरंससंठाणसंठिए पण्णत्ते । ७ एवं अणुत्तरोववातियाण वि । [सुत्ताइं १५२७-३२. वेउव्वियसरीरे पमाणदारं] १५२७. वेउव्वियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं । १५२८. वाउक्काइयएगिदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेण अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । १५२९. १ णेरइयपंचेदियवेउव्वियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा भवधारणिज्जा उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंचधणुसयाइ । तत्थ णं जा सा उत्तरवेउव्विया सा जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं । २ रयणप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्ना सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई । तत्थ जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ । ३ सक्करप्पभाए पुच्छा । गोयमा ! जाव तत्थ जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ । तत्थ णं जा सा उत्तरवेडव्विया सा जहणणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं एक्कतीसं धणूइं एक्का य रयणी । ४ वालुयप्पभाए भवधारणिज्जा एक्कतीसं धणूइं एक्का य रयणी, उत्तरवेउब्विया बावट्ठि धणूई दोण्णि य रयणीओ । ५ पंकप्पभाए भवधारणिज्जा बावट्ठि धणूइं दोण्णि य रयणीओ, उत्तरवेउव्विया पणुवीसं धणुसतं । ६ धूमप्पभाए भवधारणिज्जा पणुवीसं धणुसतं, उत्तरवेउव्विया अड्डाइज्जाई धणुसताई । ७ दमाए भवधारणिज्जा अड्डाइज्जाइं धणुसताइं, उत्तरवेउव्विया पंच धणुसताई। ८ अहेसत्तमाए भवधारणिज्जा पंच धणुता, उत्तरवेउव्विया धणुसहस्सं । एयं उक्कोसेणं । ९ जहण्णेणं भवधारणिज्जा अंगुलस्स असंखेज्जइभागं, उत्तरवेउब्विया अंगुलस्स संखेज्जइभागं । १५३०. तिरिक्खजोणियपंचेंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतपुहत्तं । १५३१. मणूसपंचेदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं । १५३२. ९ असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पण्णत्ता । तं जहा भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । २ एवं जाव थणियकुमाराणं । ३ एवं ओहियाणं वाणमंतराणं । ४ एवं जोइसियाण वि । ५ सोहम्मीसाणगदेवाणं एवं चेव उत्तरवेउव्विया जाव अच्चुओ कप्पो । णवरं सणंकुमारे भवधारणिज्जा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं छ रयणीओ, एवं माहिंदे वि, बंभलोय-लंतगेसु पंच रयणीओ, महासुक्क - सहस्सारेसु चत्तारि रयणीओ, आणय-पाणयआरण-अच्चुएसु तिण्णि रयणीओ । ६ गेवेज्जगकप्पातीतवेमाणियदेवपंचेदियवेउव्वियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! गेवेज्जगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पण्णत्ता, सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं दो रयणीओ। ७ एवं अणुत्तरोववाइयदेवाण वि । णवरं एक्का रयणी । [सुत्तं १५३३. आहारगसरीरे विहिदारं ] १५३३. १ आहारगसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते । २ जदि एगागारे पण्णत्ते किं मणूस आहारयसरीरे अमणूस आहारगसरीरे ? गोयमा ! मणूस आहारगसरीरे, णो अमणूस आहारगसरीरे । ३ जदि मणूसआहारयसरीरे किं सम्मुच्छिमणूस आहारयसरीरे गब्भवक्वतियमणूस आहारगसरीरे ? गोयमा ! णो सम्मुच्छिममणूस आहारयसरीरे, गब्भवक्कंतियमणूस आहारगसरीरे । ४ जदि ॐ श्री आगमगुणमंजूषा १०६६ फ्रा

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181