________________
9666666
(१५) पण्णवणा ओगाहणसंठाणपयं २१
[१३१]
S
अच्चुयदेवसरीरे । ६ गेवेज्जगकप्पातीयवेमाणियदेवपंचेंदियवेउव्वियसरीरे णं भंते! किंसठिए पण्णत्ते ? गेयमा ! गेवेज्जगदेवाणं एगे भवधारणिज्जे सरीरए, सेणं समचउरंससंठाणसंठिए पण्णत्ते । ७ एवं अणुत्तरोववातियाण वि । [सुत्ताइं १५२७-३२. वेउव्वियसरीरे पमाणदारं] १५२७. वेउव्वियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं । १५२८. वाउक्काइयएगिदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेण अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । १५२९. १ णेरइयपंचेदियवेउव्वियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा भवधारणिज्जा उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंचधणुसयाइ । तत्थ णं जा सा उत्तरवेउव्विया सा जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं । २ रयणप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्ना सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई । तत्थ जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ । ३ सक्करप्पभाए पुच्छा । गोयमा ! जाव तत्थ जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ । तत्थ णं जा सा उत्तरवेडव्विया सा जहणणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं एक्कतीसं धणूइं एक्का य रयणी । ४ वालुयप्पभाए भवधारणिज्जा एक्कतीसं धणूइं एक्का य रयणी, उत्तरवेउब्विया बावट्ठि धणूई दोण्णि य रयणीओ । ५ पंकप्पभाए भवधारणिज्जा बावट्ठि धणूइं दोण्णि य रयणीओ, उत्तरवेउव्विया पणुवीसं धणुसतं । ६ धूमप्पभाए भवधारणिज्जा पणुवीसं धणुसतं, उत्तरवेउव्विया अड्डाइज्जाई धणुसताई । ७ दमाए भवधारणिज्जा अड्डाइज्जाइं धणुसताइं, उत्तरवेउव्विया पंच धणुसताई। ८ अहेसत्तमाए भवधारणिज्जा पंच धणुता, उत्तरवेउव्विया धणुसहस्सं । एयं उक्कोसेणं । ९ जहण्णेणं भवधारणिज्जा अंगुलस्स असंखेज्जइभागं, उत्तरवेउब्विया अंगुलस्स संखेज्जइभागं । १५३०. तिरिक्खजोणियपंचेंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतपुहत्तं । १५३१. मणूसपंचेदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं । १५३२. ९ असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पण्णत्ता । तं जहा भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहणणेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । २ एवं जाव थणियकुमाराणं । ३ एवं ओहियाणं वाणमंतराणं । ४ एवं जोइसियाण वि । ५ सोहम्मीसाणगदेवाणं एवं चेव उत्तरवेउव्विया जाव अच्चुओ कप्पो । णवरं सणंकुमारे भवधारणिज्जा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं छ रयणीओ, एवं माहिंदे वि, बंभलोय-लंतगेसु पंच रयणीओ, महासुक्क - सहस्सारेसु चत्तारि रयणीओ, आणय-पाणयआरण-अच्चुएसु तिण्णि रयणीओ । ६ गेवेज्जगकप्पातीतवेमाणियदेवपंचेदियवेउव्वियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! गेवेज्जगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पण्णत्ता, सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं दो रयणीओ। ७ एवं अणुत्तरोववाइयदेवाण वि । णवरं एक्का रयणी । [सुत्तं १५३३. आहारगसरीरे विहिदारं ] १५३३. १ आहारगसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते । २ जदि एगागारे पण्णत्ते किं मणूस आहारयसरीरे अमणूस आहारगसरीरे ? गोयमा ! मणूस आहारगसरीरे, णो अमणूस आहारगसरीरे । ३ जदि मणूसआहारयसरीरे किं सम्मुच्छिमणूस आहारयसरीरे गब्भवक्वतियमणूस आहारगसरीरे ? गोयमा ! णो सम्मुच्छिममणूस आहारयसरीरे, गब्भवक्कंतियमणूस आहारगसरीरे । ४ जदि
ॐ श्री आगमगुणमंजूषा १०६६ फ्रा