Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
LOR9555555555555$
(१५) पण्णवणा ओगाहणसंठाणपयं - २१ / किरियापर्य २२
[१३५]55555555555555FOOT
sexx
乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听乐6C
असंखेज्जगुणा, आहारगसरीरस्स जहणिया ओगाहणा असंखेज्जगुणा, आहारगसरीरस्स जहण्णियाहिंतो ओगाहणाहितो तस्स चेव उक्कोसिया ओगाहणा विसेसाहिया, ओरालियसरीरस्स उक्कोसिया ओगाहणा संखेज्जगुणा, वेउब्वियसरीरस्स णं उक्कोसिया ओगाहणा संखेज्जगुणा, तेया-कम्मगाणं दोण्ह वि तुल्ला उक्कोसिया ओगाहणा असंखेज्जगुणा। ★★★ापण्णवणाए भगवतीए एगवीसइमं ओगाहणसंठाणपयं समत्तं ॥ २२. बाबीसइमं किरियापयं ★★★ [सुत्ताई १५६७-७२. किरियाभेय-पभेयपरूवणं] १५६७. कति णं भंते ! किरियाओ पण्णत्ताओ ? गोयमा ! पंच किरियाओ पण्णत्ताओ। तं जहा काइया १ आहिगरणिया २ पादोसिया ३ पारियावणिया ४ पाणाइवातकिरिया ५।१५६८. काझ्या णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा अणुवरयकाइया य दुप्पउत्तकाइया य।१५६९. आहिगरणियाणं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा संजोयणाहिकरणिया य निव्वत्तणाहिकरणिया य। १५७०. पादोसिया णं भंते ! किरिया कतिविहा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता। तं जहा जेणं अप्पणो वा परस्स वा तदुभयस्स वा असुभं मणं पहारेति । सेत्तं पादोसिया किरिया। १५७१. पारियावणिया णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता । तं जहा जेणं ॥ अप्पणो वा परस्स वा तदुभयस्स वा असायं वेदणं उदीरेति । सेत्तं पारियावणिया किरिया। १५७२. पाणातिवातकिरिया णं भंते ! कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता । तं जहा जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ । से त्तं पाणाइवायकिरिया। [सुत्तं १५७३. जीवेसु सकिरियत्तअकिरियत्तपरूवणं] १५७३. जीवा णं भंते ! किं सकिरिया अकिरिया ? गोयमा ! जीवा सकिरिया वि अकिरिया वि। सेकेणद्वेणं भंते ! एवं वुच्चति जीवा सकिरिया वि अकिरिया वि ? गोयमा ! जीवा दुविहा पण्णत्ता । तं जहाँ संसारसमावण्णगा य असंसारसमावण्णगा य । तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं अकिरिया । तत्थ णं जे संसारसमावण्णगा ते दुविहा पण्णत्ता । तं जहा सेलेसिपडिवण्णगा य असेलेसिपडिवण्णगा य । तत्थ णं जे ते सेलेसिडिवण्णगा ते णं अकिरिया । तत्थ णं जे ते असेलेसिपडिवण्णगा ते णं सकिरिया। से एतेणद्वेणं गोयमा ! एवं वुच्चति जीवा सकिरिया वि अकिरिया वि। सुत्ताई १५७४-८०. जीवाईसु किरियाविसेसपरूवणं] १५७४. अत्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जति ? हंता गोयमा ! अत्थि । कम्हि णं भंते ! जीवाणं पाणाइवाएणं ॥ किरिया कज्जइ ? गोयमा ! उसु जीवणिकाएसु। १५७५. १ अत्थि णं भंते ! णेरइयाणं पाणाइवाएणं किरिया कज्जति ? गोयमा ! एवं चेव । २ एवं जाव निरंतरं ई वेमाणियाणं । १५७६. १ अत्थि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जति ? हंता ! अत्थ । कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जति ? गोयमा! सव्वदव्वेसु। २ एवं णिरंतरं णेरइयाणं जाव वेमाणियाणं । १५७७. १ अत्थि णं भंते ! जीवाणं अदिण्णादाणेणं किरिया कज्जति ? हंता अस्थि । कम्हि णं भंते ! जीवाणं अदिण्णादाणेणं किरिया कज्जइ ? गोयमा ! गहण-धारणिज्जेसु दव्वेसु। २ एवं णेरझ्याणं णिरंतरं जाव वेमाणियाणं । १५७८. १ अत्थि णं भंते ! जीवाणं मेहुणेणं किरिया कज्जइ ? हंता ! अत्थि । कम्हिणं भंते ! जीवाणं परिग्गहेणं किरिया कज्जति ? गोयमा ! सव्वदव्वेसु। २ एवं णेरइयाणं जाव वेमाणियाणं । १५७९. १ अत्थिणं भंते! जीवाणं परिग्गहेणं किरिया कज्जइ ? हंता! अत्थि। कम्हिणं भंते! जीवाणं परिग्गहेण किरिया कज्जति ? गोयमा! सव्वदव्वेसु। २ एवंण्मिइयाणं जाव वेमाणियाणं । १५८०. एवं कोहेणं माणेणं मायाए लोभेणं पेज्जेणं दोसेणं कलहेणं अभक्खाणेणं पेसुण्णेणं परपरिवाएणं अरतिरतीए मायामोसेणं मिच्छादसणसल्लेणं सव्वेसु जीव-णेरइयभेदेसु भाणियव्वं णिरंतरं जाव वेमाणियाणं ति । एवं अट्ठारस एते दंडगा १८ । [ सुत्ताई १५८१-८४. जीवाईसु किरियाहेऊहिं कम्मपगडिबंधपरूवणं] १५८१. १ जीवे णं भंते ! पाणाइवाएणं कति कम्मपगडीओ बंधति ? गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा। २ एवं णेरइए जाव णिरंतरं वेमाणिए। १५८२. जीवाणं भंते ! पाणाइवाएणं कति कम्मपगडीओ बंधंति ? गोयमा ! सत्तविहबंधगा वि।१५८३. १ जेरइया णं भंते ! पाणाइवाएणं कति कम्मपगडीओ बंधंति ? गोयमा ! सव्वे वि ताव होज्जा सत्तविहबंधगा, अहवा सत्तविहबंधगा य अट्ठविहबंधगे य, अहवा सत्तविहबंधगाय अट्ठविहबंधगाय। २ एवं
PreroS
4 5555555555555555 श्री आगमगुणमंजूषा - १०७०55555555555555555555555555OOR
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181