Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
KOR9555555555555555
(१५) पण्णवणा कम्मगडिपर्य - २३ उद्देसक २
[१४३]
历历历万历五五五五五五五五岁HK): CE
CSG乐乐乐乐五听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$6CM
जहा ओरालियसरीरबंधनणामे जाव कम्मगसरीरबंधणणामे । ६ सरीरसंघायणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा ओरालियसरीरसंघातणामेजाव कम्मगसरीरसंघायणामे। ७ संघयणणामेणं भंते ! कतिविहे पण्णत्ते? गोयमा ! छव्विहे पण्णत्ते। तं जहा वइरोसभणारायसंघयणणामे १ उसभणारायसंघयणणामे २णारायसंघयण्णामे ३ अद्धणारायसंघयणणामे ४ खीलियासंघयणणामे ५ छेवट्ठसंघयणणामे ६। ८ संठाणणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! छव्विहे पण्णत्ते । तं जहा समचउरंससंठाणणामे १ णग्गोहपरिमंडलसंठाणणामे २ सातिसंठाणणामे ३ वामणसंठाणणामे ४ खुज्जसंठाणणामे ५ हुंडसंठाणणामे ६।९ वण्णणामे णं भंते !कम्मे कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा कालवण्णणामे जाव सुक्किलवण्णणामे। १० गंधणामे णं भंते ! कम्मे पुच्छा । गोयमा ! दुविहे पण्णत्ते । तं जहा सुरभिगंधणामे १ दुरभिगंधणामे २। ११ रसणामे णं ० पुच्छा । गोयमा ! पंचविहे पण्णत्ते। तं जहा। तित्तरसणामे जाव महुररसणामे। १२ फासणामे णं ० पुच्छा। गोयमा ! अट्ठविहे पण्णत्ते। तं जहा कक्खडफासणामे जाव लुक्खफासणामे। १३ अगुरुलहुअणामे एगागारे पण्णत्ते। १४ उवघायणामे एगागारे पण्णत्ते। १५ पराघायणामे एगागारे पण्णत्ते। १६ आणुपुब्विणामे चउब्विहे पण्णत्ते । तं जहा णेरइयाणुपुब्विणामे जाव देवाणुपुव्विणामे। १७ उस्सासणामे एगागारे पण्णत्ते। १८ सेसाणि सव्वाणि एगागाराइं पण्णत्ताइं जाव तित्थगरणामे । णवरं विहायगतिणामे दुविहे पण्णत्ते। तं ॥ जहा पसत्थविहायगतिणामे य अपसत्थविहायगतिणामे य । १६९५. १ गोए णं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते। तं जहा उच्चागोए य णीयागोएय। २ उच्चागोएणं भंते ! कम्मे कतिविहे पण्णत्ते? गोयमा ! अट्ठविहे पण्णत्ते। तं जहा जाइविसिठ्ठया जाव इस्सरियविसिट्ठया। ३ एवं णीयागोए वि । णवरं जातिविहीणया जाव इस्सरियविहीणया। १६९६. अंतराइए णं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा दाणंतराइए जाव वीरियंतराइए। [सुत्ताई १६९७-१७०४. कम्मपयडीणं ठिइपरूवणं ] १६९७. णाणावरणिज्जस्स णं भंते ! कम्मस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं , अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो। १६९८. १ निहापंचयस्स णं भंते ! कम्मस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं सागरोवमस्स तिण्णि सत्तभागा पलिओवमस्स असंखेज्जइभागेण ऊणया, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो। २ दंसणचउक्कस्स णं भंते ! कम्मस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साई अबाहा०।१६९९. सातावेयणिज्जस्स इरियावहियबंधगं पडुच्च अजहण्णमणुक्कोसेणं दो समया, संपराइयबंधगं पडुच्च जहण्णेणं बारस मुहुत्ता, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ; पण्णरस य वाससताइं अबाहा०। २ असायावेयणिज्जस्सजहण्णेणं सागरोवमस्स तिण्णि सत्तभागा पलिओवमस्स असंखेज्नइभागेणं ऊणगा, उक्कोसेणं तीसंसागरोवमकोडाकोडीओ; तिण्णि यवाससहस्साइं अबाहा० । १७००. १ सम्मत्तवेयणिजस्स पुच्छा। गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं छावढेि सागरोवमाइं साइरेगाई। २ मिच्छत्तवेयणिज्जस्स जहण्णेणं सागरोवमं पलिओवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं सत्तरि कोडाकोडीओ; सत्त य वाससहस्साइं अबाहा, अबाहूणिया०। ३ सम्मामिच्छत्तवेदणिज्जस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वि अंतोमुहुत्तं । ४ कसायबारसगस्स जहण्णेणं सागरोवमस्स चत्तारि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ; चत्तालीसं वाससताइ अबाहा, जाव णिसेगो। ५ कोहसंजलणाए पुच्छा । गोयमा ! जहण्णेणं दो मासा, उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ; चत्तालीसं वाससताई जाव णिसेगो। ६ माणसंजलणाए पुच्छा । गोयमा ! जहण्णेणं मासं, उक्कोसेणं जहा कोहस्स। ७ माणसंजलणाए पुच्छा । गोयमा ! जहण्णेणं अद्धमासं, उक्कोसेणं जहा कोहस्स। ८ लोभसंजलणाए पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं जहा कोहस्स। ९ इत्थिथवेदस्सणं ०पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स दिवढं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ,
SOF听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听$?
Sex9555555555555555555555555 श्री आगमगुणमंजूषा-१०७८55555555555555555555555555OR
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181