________________
(१५) पण्णवणा अंतकिरियापयं- २०
१ २३]
#555555555550xod
HOSION
听听听听听听听听听听听听听听听听听听听听听
2 अत्थेगइए करेज्जा, अत्थेगइए णो करेज्जा। १४०९. एवं असुरकुमारे जाव वेमाणिए । एवमेते चउवीसं चउवीसदंडगा ५७६ भवंति । दारं १॥ [सुत्ताइं १४१०
१३, बीयं अणंतरदार] १४१०. १ णेरइया णं भंते ! किं अणंतरागता अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति ? गोयमा ! अणंतरागया वि अंतकिरियं करेंति, परंपरागता वि अंतकिरियं करेति। २ एवं रयणप्पभापुढविणेरइया वि जाव पंकप्पभापुढविणेरइया। ३ धूमप्पभापुढविणेरइया णं भंते ! पुच्छा । गोयमा ! णो अणंतरागया अंतकिरियं करेंति, परंपरागया अंतकिरियं करेति । एवं जाव अहेसत्तमापुढविणेरइया । १४११. असुरकुमारा जाव थणियकुमारा पुढवि-आउवणस्सइकाइया य अणंतरागया वि अंतकिरियं करेंति, परंपरागया वि अंतकिरियं करेंति । १४१२. तेउ-वाउ-बेइंदिय-तेइंदिय-चउरिदिया णो अणंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेति । १४१३. सेसा अणंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेति । दारं २॥ [सुत्ताई १४१४-१६. तइयं एगसमयदारं] १४१४. १ अणंतरागया णं भंते ! णेरझ्या एगसमएणं केवतिया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं दस । २ रयणप्पभापुढविणेरड्या वि एवं चेव जाव वालुयप्पभापुढविणेरइया। ३ अणंतरागता णं भंते ! पंकप्पभापुढविणेरइया एगसमएणं केवतिया अंतकिरियं पकरेति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । १४१५. १ अणंतरागया णं भंते ! असुरकुमारा एगसमएणं केवइया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं दस । २ अणंतरागयाओणं भंते ! असुरकुमारीओ एगसमएणं केवतियाओ अंतकिरियं पकरेति ? गोयमा ! जहण्णेणं एक्को(क्का) वा दो वा तिण्णि वा, उक्कोसेणं पंच। ३ एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा । १४१६. १ अणंतरागया णं भंते ! पुढविक्काइया एगसमएणं केवतिया अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि। २ एवं आउक्काइया वि चत्तारि । वणप्फइकाइया छ । पंचेदियतिरिक्खजोणिया दस । तिरिक्खजोणिणीओ दस । मणूसा दस । मणूसीओ वीसं । वाणमंतरा दस । वाणमंतरीओ पंच ।
जोइसिया दस । जोइसिणीओ वीसं । वेमाणिया अट्ठसतं । वेमाणिणीओ वीसं । दारं ३॥ [सुत्ताई १४१७-४३. चउत्थं उव्वट्टदारं] १४१७. णेरइए णं भंते ! # रइएहितो अणंतरं उव्वट्टित्ता णेरइएसु उववज्जेज्जा ? गोयमा ! णो इणद्वे समढे। १४१८. णेरइए णं भंते ! जेरइएहितो अणंतरं उव्वट्टित्ता असुरकुमारेसु उववज्जेज्जा ? ई गोयमा ! णो इणढे समढे । १४१९. एवं निरंतरं जाव चउरिदिएसु पुच्छा । गोयमा ! णो इणढे समढे । १४२०. १ णेरइए णं भंते ! णेरइएहिंतो अणंतरं उव्वट्टित्ता
पंचेदियतिरिक्खजोणिएसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए णो उववज्जेज्जा। २ जे णं भंते ! णेरइएहितो अणंतरं उव्वट्टित्ता पंचेदियतिरिक्खजोणिएसु उववज्जेज्जा से णं केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ? गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा। ३ जे णं भंते ! केवलिपण्णत्तं धम्मलभेज्जा सवणयाए सेणं केवलं बोहिं बुज्झेज्जा ? गोयमा ! अत्थेगइए बुज्झेज्जा, अत्थेगइए णो बुज्झेज्जा। ४ जेणं भंते ! केवलं बोहिं बुज्झेज्जा से णं सद्दहेज्जा पत्तिएज्जा रोएज्जा ? गोयमा ! सद्दहेज्जा पत्तिएज्जा रोएज्जा। ५ जेणं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा से णं आभिणिबोहियणाणसुयणाणाई उप्पाडेज्जा ? हंता ? गोयमा ! उप्पाडेज्जा। ६ जेणं भंते ! आभिणिबोहियणाण-सुयणाणाइं उप्पाडेज्जा से णं संचाएज्जा सीलं वा वयं वा गुणं वा वेरमणं वा पच्चक्खाणं वा पोसहोववासं वा पडिवज्जित्तए ? गोयमा ! अत्थेगइए संचाएज्जा, अत्थेगइए णो संचाएज्ना। ७ जेणं भंते ! संचाएज्जा सीलं वा जाव पोसहोववासं वा पडिवज्जित्तए से णं ओहिणाणं उप्पाडेज्जा ? गोयमा ! अत्थेगए उप्पाडेज्जा, अत्थेगए णो उप्पाडेज्जा। ८ जे णं भंते ओहिणाणं उप्पाडेज्जा से णं संचाएज्जा मुडे भवित्ता अपराओ अणगारियं पव्वइत्तए ? गोयमा ! णो इणट्ठ समढे। १४२१. १ णेरइए णं भंते ! णेरइएहिंतो अणंतरं उव्वट्टित्ता मणूसेसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए णो उववज्जेज्जा। २ जेणं भंते ! उववज्जेज्जा से णं केवलिपण्णत्तं धम्मं लभेज्जा सवयाए ? गोयमा ! जहा पंचेदियतिरिक्खजोणिएसु
(सु.१४२०२-७) जाव जेणं भंते ! ओहिणाणं उप्पाडेज्जा से णं संचाएज्जा मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ? गोयमा ! अत्थेगइए संचाएज्जा, अत्थेगइए 2 णो संचाएज्जा। ३ जेणं भंते ! संचाएज्जा मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए सेणं मणपज्जवणाणं उप्पाडेज्जा? गोयमा ! अत्थेगइए उप्पाडेज्जा, अत्थेगइए Exoxo555555555555555555559 श्री आगमगुणमंजूषा - १०५८55555555555555555555555OOK
明明明明明明明明明明明明明明明明明劣乐乐乐