Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
NORO
(१५) पण्णवणा
पओगपयं १६
RNA HA HA HA 45 55 54 55 5
[१०५ ]
सिद्धखे त्तोववातगती, एवं जाव
सपडिदिसिं सिद्धखे त्तोववातगती, पुक्खरवरदीवड्ढपुरिमड्डभरहेरवयवास सपक्खिं सपडिदिसिं पुक्खरवरदीवङ्कपच्छिमडुमंदरपव्वयसपक्खिं सपडिदिसिं सिद्धखेत्तोववातगती, से त्तं सिद्धखेत्तेववातगती। से त्तं खेत्तोववातगती १।१०९९. से किं तं भवोववातगती ? २ चउव्विहा पण्णत्ता । तं जहा णेरइय० जाव देवभवोववातगती। से किं तं णेरइयभवोववातगती ? २ सत्तविहा पण्णत्ता तं जहा० । एवं सिद्धवज्जो भेओ भाणियव्वो, जो चेव खेत्तोववातगतीए सो चेव भवोववातगतीए। से त्तं भवोववातगती २ । १००. से किं तं णोभवोववातगती ? २ दुविहा पण्णत्ता । तं जहा पोग्गलणोभवोववातगती य सिद्धणोभवोववातगती य । ११०१. से किं तं पोग्गलणोभवोववातगती ? २ जण्णं परमाणुपोग्गले लोगस्स पुरत्थिमिल्लाओ चरिमंताओ पच्छिमिल्लं चरिमंतं. एगसमएणं गच्छति, पच्छिमिल्लाओ वा चरिमंताओ पुरत्थिमिल्लं चरिमंतं एगसमएणं गच्छति, दाहिणिल्लाओ वा चरिमंताओ उत्तरिल्लं चरिमंतं एगसमएणं गच्छति, एवं उत्तरिल्लातो दाहिणिल्लं, उवरिल्लाओ हेट्ठिल्लं, हेट्ठिल्लाओ वा उवरिल्लं । से त्तं पोग्गलणोभवोववातगती । ११०२. से किं सिद्धणोभवोववातगती ? २ दुविहा पण्णत्ता । तं जहा- अणंतरसिद्धणोभवोववातगती य परंपरसिद्धणोभवोववातगती य । ११०३. से किं तं अणंतरसिद्धणोभवोववातगती ? २ पन्नरसविहा पण्णत्ता । तं जहा- तित्थसिद्धअणंतरसिद्धणोभवोववातगती य जाव अणेगसिद्धणोभवोववातगती य से त्तं अणंतरसिद्धणोभवोववातगती । ११०४. से किं तं परंपरसिद्धणोभवोववातगती ? २ अणेगविहा पण्णत्ता । तं जहा अपढमसमयसिद्धणोभवोववागती एवं दुसमयसिद्धणो भवो ववातगती जाव अणंतसमयसिद्धणोभवोववातगती। से त्तं परंपरसिद्धणोभवोववातगती । से त्तं सिद्धणोभवोववातगती । से त्तं णोभवोववायगती ३ । से त्तं उववातगती । [सुत्ताइं ११०५-२२. विहायगतिपरूवणं] ११०५. से किं तं विहायगती ? २ सत्तरसविहा पण्णत्ता । तं जहा फुसमाणगती १ अफुसमाणगती २ उवसंपज्जमाण ३ अणुवसंपज्नमाणगती ४ पोग्गलगती ५ मंडूयगती ६ णावागती ७ णयगती ८ छायागती ९ छायाणुवायगती १० लेसागती ११ लेस्साणुवायगती १२ उद्दिस्सपविभत्तगती १३ चउपुरिसपविभत्तगती १४ वंकगती १५ पंकगती १६ बंधणविमोयणगती १७ । ११०६. से किं तं फुसमाणगती ? २ जण्णं परमाणुपोग्गले दुपदेसिय जाव अणंतपदेसियाणं खंघाणं अण्णमण्णं फुसित्ता णं गती पवत्तइ । से त्तं फुसमाणगती १ । ११०७. से किं तं अफुसमाणगती ? २ जण्णं एतेसिं चेव अफुसित्ता णं गती पवत्तइ । से त्तं अफुसमाणगती २ । ११०८. से किं तं उवसंपज्जमाणगती ? २ जण्णं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा इब्भं वा सिद्धिं वा सेणावइं वा सत्यवाहं वा उवसंपज्जित्ता णं गच्छति। से त्तं उवसंपज्ञमाणगती ३ । ११०९. से किं तं अणुवसंपज्जमाणगती ? २ जण्णं एतेसिं
T
अण्णणं अणुवसंपज्जित्ता णं गच्छति । से त्तं अणुवसंपज्जमाणगती ४ । १११०. से किं तं पोग्गलगती ? २ जण्णं परमाणुपोग्गलाणं जाव अनंतपएसियाणं खंघाणंगती पवत्तति । से त्तं पोग्गलगती ५ । ११११. से किं तं मंडूयगती ? २ जण्णं मंडूए उप्फिडिया उप्फिडिया गच्छति । से त्तं मंडूयगती ६ । १११२. से किं तं णावागती ? २ जण्णं णावा पुव्ववेयालीओ दाहिणवेयालिं जलपहेणं गच्छति, दाहिणवेयालीओ वा अवरवेयालिं जलपहेणं गच्छति । से त्तं णावागती ७ । १११३. से किं तं णयगती ? २ जण्णं णेगम संगह ववहार- उज्जुसुयसद्द - समभिरूढ - एवंभूयाणं णायाणं जा गती, अहवा सव्वणया वि जं इच्छंति । से तं णयगती ८ । १११४. से किं तं छायागती ? २ जण्णं हयच्छायं वा गयच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा उसहच्छायं वा रहच्छायं वा छत्तचछायं वा उवसंपज्जित्ता णं गच्छति । से त्तं छायागती ९ । १११५. से किं तं छायाणुवातमती ? २ जण्णं पुरिसं छाया अणुगच्छति णो पुरिसे छायं अणुगच्छति । से त्तं छायाणुवातगती १० । १११६. से किं तं लेस्सागती ? २ जण्णं कण्हलेस्सा णीललेस्सं पप्प तारूवत्ताए ताववण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो भुज्जो परिणमति, एवं णीललेस्सा काउलेस्सं पप्प तावत्ताए जाव ताफासत्ताए परिणमति, एवं काउलेस्सा वि तेउलेस्सा वि पम्हलेस्सं, पम्हलेस्सा वि सुक्कलेस्सं पप्प तावत्ता जाव परिणमति । से त्तं लेस्सागती ११ । १११७. से किं लेस्साणुवायगती ? २ जल्लेस्साई दव्वाइं परियाइत्ता कालं करेति तल्लेस्सेसु उववज्जति । तं जहा कण्हलेस्सेसु वा जाव सुक्कलेस्सेसु वा । से त्तं लेस्साणुवायगती १२ । १११८. से किं तं उद्दिस्सपविभत्तगती ? २ जेणं आयरिय वा उवज्झायं वा थेरं वा पवत्तिं YOYORK श्री आगमगुणमंजूषा - १०४०