Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
HOROSxsxsxss5555555
(१५) पनवना दिया व १९ पजोमयय-
001
55555555333533youe
C玩乐玩玩乐乐听听听听听听听听
听听听听听听听听听听听听听乐乐乐乐明明明明明明!
दव्वेदिया अतीता ? गोयमा ! अणंता। केवतिया बद्धेल्लगा ? णत्थि । केवतिया पुरेक्खडा ? णत्थि। २ एवं जाव जोइसियत्ते। णवरमेसि मणूसत्ते अतीया अणंता; केवतिया बद्धेल्लगा ? णत्थि, पुरेक्खडा असंखेना। ३ एवं जाव गेवेज्जगदेवत्ते । सट्ठाणे अतीता असंखेज्जा । केवतिया बद्धेल्लगा? असंखेजा। केवतिया
पुरेक्खडा ? असंखेज्जा। ४ सव्वट्ठसिद्धगदेवत्ते अतीता णत्थि, बद्धेल्लगा णत्थि, पुरेक्खडा असंखेना। १०५५. १ सव्वट्ठसिद्धगदेवाणं भंते ! णेरइयत्ते म केवतिया दव्वेदिया अतीता ? गोयमा ! अणंता केवतिया बद्धेल्लगा? णत्थि । केवतिया पुरेक्खडा? णत्थि। २ एवं मणूसवज्जं जाव गेवेजगदेवत्ते। ३ मणूसत्ते
अतीता अणंता, बद्धेल्लगा णत्थि, पुरेक्खडा संखेजा। ४ विजय-वेजयंत-जयंतापराजियदेवत्ते केवतिया दविदिया अतीता ? संखेज्ज । केवतिया बद्धेल्लगा ?
नत्थि। केवतिया पुरेक्खडा ? णत्थि। ५ सव्वट्ठसिद्धगदेवाणं भंते ! सव्वट्ठसिद्धगदेवत्ते केवतिया दविदिया अतीता? णत्थि । केवतिया बद्धेल्लगा ? संखेज्जा। F केवइया पुरेक्खडा ? णत्थि। ११ दारं । सुत्ताई १०५६-६७.१२ भाविंदियदारं] १०५६. कति णं भंते ! भाविदिया पण्णत्ता ? गोयमा ! पंच भाविदिया पण्णत्ता।
तं जहा सोइंदिए जाव फासिदिए। १०५७. णेरइयाणं भंते ! कति भाविदिया पण्णत्ता ? गोयमा ! पंच भाविदिया पण्णत्ता । तं जहा सोइंदिए जाव फासेंदिए। म एवं जस्स जति इंदिया तस्स तत्तिया भाणियव्वा जाव वेमाणियाणं । १०५८. एगमेगस्स णं भंते ! णेरइयस्स केवतिया भाविदिया अतीता ? गोयमा ! अणंता । है केवतिया बद्धेल्लगा ? पंच। केवतिया पुरेक्खडा ? पंच वा दस वा एक्कारस वा संखेज्जा वा असंखिंज्जा वा अणंता वा । १०५९. एवं असुरकुमारस्स वि । णवरं
पुरेक्खडा पंच वा छ वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव थणियकुमारास्स । १०६०. एवं पुढविकाइय-आउकाइय-वणस्सइकाइयस्स वि, बेइंदियतेइंदिय-चउरिदियस्स वि । तेउक्काइय-वाउक्काइयस्स वि एवं चेव, णवरं पुरेक्खडा छ वा सत्त वा संखेज्जा वा असंखिज्जा वा अणंता वा । १०६१. पंचेदियतिरिक्खजोणियस्स जाव ईसाणस्स जहा असुरकुमारस्स (सु. १०५९) । णवरं मयस्स पुरेक्खडा कस्सइ अत्थि त्ति भाणियव्वं । १०६२. सणंकुमारं जाव गेवेज्जगस्स जहा णेरइयस्स (सु. १०५७-५८)। १०६३. विजय-वेजयंत-जयंत-अपराजियदेवस्स अतीया अणंता, बद्धेल्लगा पंच, पुरेक्खडा पंच वा दस वा पण्णरस वा संखेज्जा वा । सव्वट्ठसिद्धगदेवस्स अतीता अणंता, बद्धेल्लगा पंच, केवतिया पुरेक्खडा ? पंच । १०६४. णेरइयाणं भंते ! केवइया भाविदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेल्लगा? असंखज्जा । केवतिया पुरेक्खडा ? अणंता । एवं जहा दव्विदिएसुं पोहत्तेणं दंडओ भणिओ तहा भाविदिएसु वि पोहत्तेणं दंडओ भाणियव्वो, णवरं वणप्फइकाइयाणं बद्धेल्लगा वि अणंता। १०६५. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवइया भाविदिया अतीता ? गोयमा ! अणंता, बद्धेल्लगा पंच, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि पंच वा दस वा पण्णरस वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं असुरकुमारत्ते जाव थणियकुमारत्ते, णवरं बद्धेल्लगा णत्थि। १०६६. १ पुढविक्काइयत्ते जाव बेइंदियत्ते जहा दविदिया। २ तेइंदियत्ते तहेव, णवरं पुरेक्खडा तिण्णि वा छ वा णव संखेज्जा वा असंखेज्जा वा अणंता वा। ३ एवं चउरिदियत्ते वि । णवरं पुरेक्खडा चत्तारि वा अट्ठ वा बारस वा संखेज्जा वा असंखेज्जा वा अणंता वा । १०६७. एवं एते चेव गमा चत्तारि णेयव्वा जे चेव दविदिएसु । नवरं तइयगमे जाणियव्वा जस्स जइ इंदिया ते पुरेक्खडेसु मुणेयव्वा । चउत्थगमे जहेव दव्वेंदिया जाव सव्वट्ठसिद्धगदेवाणं सव्वट्ठसिद्धगदेवत्ते केवतिया भाविदिया अतीता? णत्थि, बद्धेल्लगा संखेज्जा, पुक्खडा णत्थि। १२||★★★। बीओ उद्देसो समत्तो॥ । पण्णवणाए भगवतीए पनरसमं इंदियपयं समत्तं ॥ १६. सोलसमं पओगपयं ★★★ [सुत्तं १०६८. पओगभेयपरूवणं] १०६८. कइविहे णं भंते !पओगे पण्णत्ते ? गोयमा! पण्णरसविहे पण्णत्ते। तं जहा सच्चमणप्पओगे१मोसमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगे विचउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० बेउब्वियसरीरकायप्पओगे ११ वेउव्वियमीससरीरकायप्पओगे १२ आहारगसरीरकायप्पओगे १३ आहारगमीससरीरकायप्पओगे १४ कम्मासरीरकायप्पओगे १३ आहारगमीससरीरकायप्पओगे १४ कम्मासरीरकायप्पओगे
१५। [सुत्तं १०६९. जीवेसु ओहेणं पओगपरूवणं] १०६९. जीवाणं भंते ! कतिविहे पओगे पण्णत्ते ? गोयमा ! पण्णरसविहे पओगे पण्णत्ते । तं जहा MO55555555555555555555 श्री आगमगुणमंजूषा-१०३५5555555555555555555555555TOR
O&O车听听听听听听听听听听听听听听听听听听听明明明明明明明明明听听听听听听听听听听听听听听听听听听听听
15
5
Loading... Page Navigation 1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181