Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 112
________________ (१५) पण्णवणा पओगपयं १६ [१०१] सच्चमणप्पओगे जाव कम्मासरीरकायप्पओगे । [सुत्ताई १०७०-७६. चउवीसदंडएस ओहेणं पअं गपरूवणं ] १०७०. णेरइयाणं भंते ! कतिविहे पओगे पण्णत्ते ? गोयमा ! एक्कारसविहे पओगे पण्णते। तंजहा-सच्चमणप्पओगे १ जाव असच्चामोसवइप्पओगे ८ वेउव्वियसरीरकायप्पओगे ९ वेडव्वियमीसरीरकायप्पओगे १० कम्मासरीरकायप्पओगे ११ । १०७१. एवं असुरकुमाराण वि जाव धणियकुमाराणं । १०७२. पुढविक्काइयाणं पुच्छा । गोयमा ! तिविहे पओगे पण्णत्ते । तं जहा ओरालियसरीरकायप्पओगे १ ओरालियमीससरीरकायप्पओगे २ कम्मासरीरकायप्पओगे ३ । एवं जाव वणप्फइकाइयाणं । णवरं वाउक्काइयाणं पंचविहे ओगे पत्ते, तं जहा ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे २ वेडव्विए दुविहे ४ कम्मासरीरकायप्पओगे य ५ । १०७३. बेइंदियाणं पुच्छा । (गोयमा ! चउव्विहे) पओगे पण्णत्ते । तं जहा असच्चामोसवइप्पओगे १ ओरालियसरीरकायप्पओगे २ ओरालियमीससरीरकायप्पओगे ३ कम्मासरीरकायप्पओगे ४ । एवं जाव चउरिदियाणं । १०७४. पंचेदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! तेरसविहे पओगे पण्णत्ते । तं जहा सच्चमणप्पओगे १ मोसमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगे वि ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० वेउव्वियसरीरकायप्पओगे ११ वेउव्वियमीससरीरकायप्पओगे १२ कम्मासरीरकायप्पओगे १३ । १०७५. मणूसाणं पुच्छा । गोयमा ! पण्णरसविहे पओगे पण्णत्ते । तं जहा सच्चमणप्पओगे १ जाव कम्मासरीरकायप्पओगे १५ । १०७६. वाणमंतर - जोतिसिय वेमाणियाणं जहा णेरइयाणं (सु. १०७०) । [सुतं १०७७. जीवेसु विभाजेणं पओगपरूवणं ] १०७७. जीवा णं भंते! किं सच्चमणप्पओगी जाव किं कम्सरीरकायप्पओगी ? गोयमा ! जीवा सव्वे वि ताव होज्जा सच्चमणप्पओगी वि जाव वेउव्वियमीसरीरकायप्पओगी वि कम्मासरीरकरयप्पओगी वि, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगिणो य २ अहवेगे य आहारगमीसरीरकायप्पओगी य ३ अहवेगे य आहारगससरीरकायप्पओगिणो य ४ चउभंगो, अहवेगे य आहारगसरीरकायप्पओगीय आहारगमीसासरीकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४, एए जीवा अभंगा । [सुत्तं १०७८. नेरइएस विभागेणं पओगपरूवणं ] १०७८. णेरइया णं भंते! किं सच्चमणप्पओगी जाव किं कम्मासरीरकायप्पओगी ? गोमा ! रइया सव्वे वि ताव होज्जा सच्चमणप्पओगी वि जाव वेउव्वियमीससरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य १ अहवेगे य कम्मासरीरकायप्पओगिणो य २ । [सुत्तं १०७९. भवणवासिसु विभागेणं पओगपपरूवणं] १०७९. एवं असुरकुमारा वि जाव थणियकुमारा वि । [सुत्तं १०८०. एगिदिएस विभागेणं पओगपरूवणं] १०८०. पुढविकाइया णं भंते १ किं ओरालियसरीरकायप्पओगी ओरालियमीससरीरकायप्पओगी कम्मासरीरकायप्पओगी ? गोयमा ! पुढविकाइया णं ओरालियसरीरकायप्पओगी वि ओरालियमीससरीरकायप्पओगी वि कम्मासरीरकायप्पओगी वि । एवं जाव वणप्फतिकाइयाणं । वरं वाउक्काइया वेउव्वियसरीरकायप्पओगी वि वेउव्वियमीससरीरकायप्पओगी वि । [सुत्तं १०८१. विगलिंदिएसु विभागेणं पओगपरूवणं] १०८१. बेइंदिया णं भंते! किं ओरालियसरीरकायप्पओगी जाव कम्सरीरकायप्पओगी ? गोयमा ! बेइंदिया सव्वे वि ताव होज्जा असच्चामोसवइप्पओगी वि ओरालिय सरीरकायप्पओगी वि ओरालियमीससरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य १ अहवेगे य कम्मासरीरकायप्पओगिणो य २ । एवं जाव चउरिदिया । [सुत्तं १०८२. पंचिंदियतिरिक्खेसु विभागेणं पओगपरूवणं ] १०८२. पंचेदियतिरिक्खजोणिया जहा णेरइया (सु. १०७८) । णवरं ओरालिय सरीरकायप्पओगी वि ओरालियमीससरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य १ अहवेगे य कम्मासरीरकायप्पओगिणो य २ । [सुत्तं १०८३. मणुस्सेसु विभागेणं पओगपरूवणं ] १०८३. मणूसा णं भंते ! किं सच्चमणप्पओगी जाव किं कम्मासरीरकायप्पओगी ? गोयमा ! मणूसा सव्वे MONO श्री आगमगुणमजूषा १०३६. ०

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181