Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 83
________________ HORO (१५) पण्णवणा वक्कतिपयं ६ [७२] असंखेज्जवासाउयअकम्मभूमगवज्जेहिंतो उववज्र्ज्जति । देवेहिंतो उववज्जंति ? उववज्जावेयव्वा । ६५९. एवं चेव वेमाणिया वि सोहम्मीसाणगा भाणितव्वा । ६६०. एवं सणकुमारगा वि । णवरं ६६१. एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणितव्वा । ६६२. १ आणयदेवा णं भंते! कतोहिंतो उववज्जंति ? किं नेरइएहिंतो जाव गोयमा ! नो नेरइएहिंतो उववज्जंति, नो तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहिंतो उववज्जंति, नो देवेहिंतो । २ जति मणुस्सेहिंतो उववज्जंति किं सम्मुच्छिममणुस्सेहिंतो गब्भवक्कंतियमणुस्सेहिंतो उववज्जंति ? गोयमा ! गब्भवक्कं तियमणुस्सेहिंतो उववज्जति, नो सम्मुच्छिममणुस्सेहिंतो । ३ जति गभवक्वतियमणूसेहिंतो उववज्जंति, नो अकम्मभूमगेहिंतो उववज्जंति, नो अंतरदीवगेहिंतो । ४ जइ कम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं संखेज्जवासाउयेहिंतो उववज्जंति ? असंखेज्जवासाउएहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउएहिंतो, नो असंखेज्जवासाउएहिंतो उववज्र्ज्जति । ५ जति संखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं पज्जत्तएहिंतो अपज्जत्तएहिंतो उववज्जंति ? गोयमा ! पज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवकं तियमणुस्सेहिंतो उववज्जंति, णो अपज्जत्तएहिंतो । ६ जति पज्जत्तगसंखे ज्जवासाउयकम्मभूमगगब्भवक्कं तियमणुस्सेहिंतो उववज्जंति किं सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगेहिंतो उववज्जंति ? मिच्छदिट्ठिपज्जत्तगसंखेज्जवासाउयेहिंतो उववज्जंति ? सम्मामिच्छद्दिट्ठिपज्जत्तगसंखेज्जवासाउयक भूमब्भवक्कं तियमणुस्सेहिंतो उववज्जंति ? गोयमा ! सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवक्कं तियमणुस्सेहिंतो वि उववज्जंति, मिच्छद्दिट्ठिपज्जत्तगे हिंतो वि उववज्जंति, णो सम्मामिच्छद्दिट्ठिपज्जत्तगेहिंतो उववज्जत्तिं । ७ जति सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं संजतसम्मद्दिट्ठीहिंतो ? असंजतसम्मद्दिद्विपज्जत्तएहिंतो ? संजयासंजयसम्मद्दिट्ठिपज्जत्तगसंखेज्जेहिंतो उववज्जंति ? गोमा ! तीहिंतो वि उववज्जति । ६६३. एवं जाव अच्चुओ कप्पो । ६६४. एवं गेवेज्जगदेवा वि । णवरं असंजत-संजतासंजतेहिंतो वि एते पडिसेहेयव्वा । ६६५. १ एवं जहेव गेवेज्जगदेवा तहेव अणुत्तरोववाइया वि । णवरं इमं णाणत्तं संजया चेव । २ जति संजतसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगभवक्कंतियमणुस्सेहिंतो उववज्जंति किं पमत्तसंजतसम्मद्दिट्ठिपज्जत्तएहिंतो अपमत्तसंजतेहिंतो उववज्जंति ? गोयमा ! अपमत्तसंजएहिंतो उववज्जंति, नो पमत्तसंजएहिंतो उववज्जति । ३ जति अपमत्तसंजएहिंतो उववज्जति किं इढिपत्तअपमत्तसंजतेहिंतो उववज्नंति ? अणिडिपत्तअपमत्तसंजतेहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववज्र्ज्जति । दारं ५ ॥ [सुत्ताई ६६६ - ६७६. छटुं उब्वट्टणादारं ] ६६६. १ नेरइया णं भंते ! अनंतरं उव्वट्टित्ता कहिं गच्छति ? कहिं उववज्जंति ? किं नेरइएसु उववज्र्ज्जति ? तिक्खिजोणिएसु उववज्जंति ? मणुस्सेसु उववज्जंति ? देवेसु उववज्जंति ? गोयमा ! णो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जति, नो देवेसु उववज्जंति । २ जति तिरिक्खजोणिएसु उववज्जंति, किं एगिदिय जाव पंचेदियतिक्खिजोणिएसु उववज्जंति ? गोयमा ! नो एगिदिएसु जाव नो चउरिदिएसु उववज्जंति, पंचिदिएसु उववज्जंति । ३ एवं जेहिंतो उववाओ भणितो तेसु उव्वट्टणा वि भाणितव्वा । णवरं सम्मुच्छिमेसु ण उववज्जति । ६६७. एवं सव्वपुढवीसु भाणितव्वं । नवरं अहेसत्तमाओ मणुस्सेसु ण उववज्र्ज्जति । ६६८. १ असुरकुमारा णं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववज्र्ज्जति ? किं नेरइएस उववज्र्ज्जति ? जाव देवेसु उववज्जंति ? गोयमा ! णो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जंति, नो देवेसु उववज्र्ज्जति । २ जइतिक्खिजोगिएसु उववज्जंति किं एगिदिएसु जाव पंचेंदियतिरिक्खजोणिएसु उववज्जंति ? गोयमा ! एगिदियतिरिक्खजोणिएसु उववज्जंति, नो बेइदिएसु [ग्रन्थाग्रम् ३५००] जाव नो चउरिदिएसु उववज्जंति, पंचेदियतिरिक्खजोणिएसु उववज्जति । ३ जति एगिदिएस उववज्जंति किं पुढविकाइयए गिदिएसु जाव वणस्सइकाइयएगिदिएसु उववज्जंति ? गोयमा ! पुढविकाइयएगिदिएसु वि आउकाइयएगिदिएस वि उववज्जंति, नो तेउकाइएस नो वाउकाइएस उववज्जंति, वणस्सइकाइएसु उववज्र्ज्जति । ४ जति पुढविकाइएसु उववज्जेति किं सुहुमपुढविकाइएसु उववज्जंति ? बादरपुढविकाइएसु उववज्जंति ? गोयमा ! बादरपुढविकाइएस 5 5 5 5 5 5 5555555 MAHLE श्री आगमगुणमंजूषा १००७

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181