________________
HORO
(१५) पण्णवणा वक्कतिपयं ६
[७२]
असंखेज्जवासाउयअकम्मभूमगवज्जेहिंतो उववज्र्ज्जति । देवेहिंतो उववज्जंति ?
उववज्जावेयव्वा । ६५९. एवं चेव वेमाणिया वि सोहम्मीसाणगा भाणितव्वा । ६६०. एवं सणकुमारगा वि । णवरं ६६१. एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणितव्वा । ६६२. १ आणयदेवा णं भंते! कतोहिंतो उववज्जंति ? किं नेरइएहिंतो जाव गोयमा ! नो नेरइएहिंतो उववज्जंति, नो तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहिंतो उववज्जंति, नो देवेहिंतो । २ जति मणुस्सेहिंतो उववज्जंति किं सम्मुच्छिममणुस्सेहिंतो गब्भवक्कंतियमणुस्सेहिंतो उववज्जंति ? गोयमा ! गब्भवक्कं तियमणुस्सेहिंतो उववज्जति, नो सम्मुच्छिममणुस्सेहिंतो । ३ जति गभवक्वतियमणूसेहिंतो उववज्जंति, नो अकम्मभूमगेहिंतो उववज्जंति, नो अंतरदीवगेहिंतो । ४ जइ कम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं संखेज्जवासाउयेहिंतो उववज्जंति ? असंखेज्जवासाउएहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउएहिंतो, नो असंखेज्जवासाउएहिंतो उववज्र्ज्जति । ५ जति संखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं पज्जत्तएहिंतो अपज्जत्तएहिंतो उववज्जंति ? गोयमा ! पज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवकं तियमणुस्सेहिंतो उववज्जंति, णो अपज्जत्तएहिंतो । ६ जति पज्जत्तगसंखे ज्जवासाउयकम्मभूमगगब्भवक्कं तियमणुस्सेहिंतो उववज्जंति किं सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगेहिंतो उववज्जंति ? मिच्छदिट्ठिपज्जत्तगसंखेज्जवासाउयेहिंतो उववज्जंति ? सम्मामिच्छद्दिट्ठिपज्जत्तगसंखेज्जवासाउयक भूमब्भवक्कं तियमणुस्सेहिंतो उववज्जंति ? गोयमा ! सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवक्कं तियमणुस्सेहिंतो वि उववज्जंति, मिच्छद्दिट्ठिपज्जत्तगे हिंतो वि उववज्जंति, णो सम्मामिच्छद्दिट्ठिपज्जत्तगेहिंतो उववज्जत्तिं । ७ जति सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति किं संजतसम्मद्दिट्ठीहिंतो ? असंजतसम्मद्दिद्विपज्जत्तएहिंतो ? संजयासंजयसम्मद्दिट्ठिपज्जत्तगसंखेज्जेहिंतो उववज्जंति ? गोमा ! तीहिंतो वि उववज्जति । ६६३. एवं जाव अच्चुओ कप्पो । ६६४. एवं गेवेज्जगदेवा वि । णवरं असंजत-संजतासंजतेहिंतो वि एते पडिसेहेयव्वा । ६६५. १ एवं जहेव गेवेज्जगदेवा तहेव अणुत्तरोववाइया वि । णवरं इमं णाणत्तं संजया चेव । २ जति संजतसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगभवक्कंतियमणुस्सेहिंतो उववज्जंति किं पमत्तसंजतसम्मद्दिट्ठिपज्जत्तएहिंतो अपमत्तसंजतेहिंतो उववज्जंति ? गोयमा ! अपमत्तसंजएहिंतो उववज्जंति, नो पमत्तसंजएहिंतो उववज्जति । ३ जति अपमत्तसंजएहिंतो उववज्जति किं इढिपत्तअपमत्तसंजतेहिंतो उववज्नंति ? अणिडिपत्तअपमत्तसंजतेहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववज्र्ज्जति । दारं ५ ॥ [सुत्ताई ६६६ - ६७६. छटुं उब्वट्टणादारं ] ६६६. १ नेरइया णं भंते ! अनंतरं उव्वट्टित्ता कहिं गच्छति ? कहिं उववज्जंति ? किं नेरइएसु उववज्र्ज्जति ? तिक्खिजोणिएसु उववज्जंति ? मणुस्सेसु उववज्जंति ? देवेसु उववज्जंति ? गोयमा ! णो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जति, नो देवेसु उववज्जंति । २ जति तिरिक्खजोणिएसु उववज्जंति, किं एगिदिय जाव पंचेदियतिक्खिजोणिएसु उववज्जंति ? गोयमा ! नो एगिदिएसु जाव नो चउरिदिएसु उववज्जंति, पंचिदिएसु उववज्जंति । ३ एवं जेहिंतो उववाओ भणितो तेसु उव्वट्टणा वि भाणितव्वा । णवरं सम्मुच्छिमेसु ण उववज्जति । ६६७. एवं सव्वपुढवीसु भाणितव्वं । नवरं अहेसत्तमाओ मणुस्सेसु ण उववज्र्ज्जति । ६६८. १ असुरकुमारा णं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववज्र्ज्जति ? किं नेरइएस उववज्र्ज्जति ? जाव देवेसु उववज्जंति ? गोयमा ! णो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जंति, नो देवेसु उववज्र्ज्जति । २ जइतिक्खिजोगिएसु उववज्जंति किं एगिदिएसु जाव पंचेंदियतिरिक्खजोणिएसु उववज्जंति ? गोयमा ! एगिदियतिरिक्खजोणिएसु उववज्जंति, नो बेइदिएसु [ग्रन्थाग्रम् ३५००] जाव नो चउरिदिएसु उववज्जंति, पंचेदियतिरिक्खजोणिएसु उववज्जति । ३ जति एगिदिएस उववज्जंति किं पुढविकाइयए गिदिएसु जाव वणस्सइकाइयएगिदिएसु उववज्जंति ? गोयमा ! पुढविकाइयएगिदिएसु वि आउकाइयएगिदिएस वि उववज्जंति, नो तेउकाइएस नो वाउकाइएस उववज्जंति, वणस्सइकाइएसु उववज्र्ज्जति । ४ जति पुढविकाइएसु उववज्जेति किं सुहुमपुढविकाइएसु उववज्जंति ? बादरपुढविकाइएसु उववज्जंति ? गोयमा ! बादरपुढविकाइएस
5 5 5 5 5 5 5555555
MAHLE श्री आगमगुणमंजूषा १००७