________________
HORO
(१५) पण्णवणा वक्कतिपयं ६
[१]
पज्जत्तसुहुमपुढविकाइएहिंतो उववज्जंति ? अपज्जत्तसुहुमपुढविकाइएहिंतो उवज्जंति ? गोयमा ! दोहिंतो वि उववज्जति । ६ जति बादरपुढविकाइएहिंतो उववज्र्ज्जति किं पज्जत्तएहिंतो अपज्जत्तएहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववज्र्ज्जति । ७ एवं जाव वणप्फतिकाइया चउक्कएणं भेदेणं उववाएयव्वा । ८ जति बेइदियतिरिक्खजोणिएहिंतो उववज्जंति किं पज्जत्तयबेइंदिएहिंतो उववज्जंति ? अपज्जत्तयबेइंदिएहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववज्जंति । ९ एवं तेइंदिय - चउरिदिएहिंतो वि उववज्र्ज्जति । १० जति पंचेदियतिरिक्खजोणिएहिंतो उववज्जति किं जलयरपंचेदियेहिंतो उववज्जंति ? एवं जेहिंतो नेरइयाणं उववाओ भणितो तेहिंतो एतेसिं पि भाणितव्वो । नवरं पज्जत्तग-अपज्जत्तगेहिंतो वि उववज्जंति, सेसं तं चेव । ११ जति मणुस्सेहिंतो उववज्जंति किं सम्मुच्छिममणूसेहिंतो उववज्र्ज्जति ? भब्भवक्कंतियमणूसेहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववज्र्ज्जति । १२ जति गब्भवक्यंतियमणूसेहिंतो उववज्जंति किं कम्मभूमगगब्भवक्कंतियमणूसेहिंतो उवति ? अम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववज्जंति ? सेसं जहा नेरइयाणं [सु. ६३९ ४ २६ ] | नवरं अपज्जत्तएहिंतो वि उववज्र्ज्जति । १३ जति वेहिंतो उववज्र्ज्जति किं भवणवासि वाणमंतर जोइसिय-वेमाणिएहिंतो ? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जंति जाव वेमाणियदेवेहिंतो वि उववज्र्ज्जति । १४ जति भवणवासिदेवेहिंतो उववज्जंति किं असुरकुमारदेवेहिंतो जाव थणियकुमारदेवेहिंतो उववज्र्ज्जति ? गोयमा ! असुरकुमारदेवेहिंतो वि जाव थणियकुमारदेवेहिंतो वि उववज्जति । १५ जति वाणमंतरेहिंतो उववज्र्ज्जति किं पिसाएहिंतो जाव गंधव्वेहिंतो उववज्र्ज्जति ? गोयमा ! पिसाएहिंतो वि जाव गंधव्वेहिंतो वि उववज्र्ज्जति । १६ ज जोइसियदेवेहिंतो उववज्र्ज्जति किं चंदविमाणेहिंतो जाव ताराविमाणेहिंतो उववज्जंति ? गोयमा ! चंदविमाणजोइसियदेवेहिंतो वि जाव ताराविमाणजोइसियदेवेहिंतो वि उववज्जति । १७ जति वेमाणियदेवेहिंतो उववज्जंति किं कप्पोवगवेमाणियदेवेहिंतो उववज्जंति ? कप्पातीतगवेमाणियदेवेहिंतो उववज्जंति ? गोयमा ! कप्पोवगवेमाणियदेवेहिंतो उववज्जंति, नो कप्पातीयवेमाणियदेवेहिंतो उववज्र्ज्जति । १८ जति कप्पोवगवेमाणियदेवेहिंतो उववज्जति किं सोहम्मेहिंतो जाव अच्चुएहिंतो उववज्जति ? गोयमा ! सोहम्मीसाणेहिंतो उववज्जंति, नो सणकुमार जाव अच्चुएहिंतो उववज्र्ज्जति । ६५१. एवं आउक्काइया वि । ६५२. एवं तेउ - वाऊ वि । नवरं देववज्जेहिंतो उववज्र्ज्जति । ६५३. वणस्सइकाइया जहा पुढविकाइया । ६५४. बेइंदिय-तेइंदिय- चउरेंदिया एते जहा तेउ-वाऊ देववज्जेहिंतो भाणितव्वा । ६५५. १ पंचेदियतिरिक्खजोणिया णं भंते! कतोहिंतो उववज्जंति ? किं नेरइएहिंतो उववज्जंति ? जाव देवेहिंतो उववज्जुंति ? गोयमा ! नेरइएहिंतो वि तिरिक्खजोणिएहिंतो वि मणूसेहिंतो वि देवेहिंतो वि उववज्जंति । २ जति नेरइएहिंतो उववज्र्ज्जति किं रयणप्पभापुढविनेरइएहिंतो उववज्र्ज्जति ? जाव अहेसत्तमापुढविनेरइएहिंतो उववज्र्ज्जति ? गोयमा ! रयणप्पभापुढविनेरइएहिंतो वि जाव अहेसत्तमापुढविनेरइएहिंतो वि उववज्जति । ३ जति तिरिक्खजोणिएहिंतो उववज्र्ज्जति किं एगिदिएहिंतो उववज्जंति ? जाव पंचेदिहिंतो उववज्जंति ? गोयमा ! एगिदिएहिंतो वि जाव पंचेदिएहिंतो वि उववज्जति । ४ जति एगिदिएहिंतो उववज्र्ज्जति किं पुढविकाइएहिंतो उववज्जंति ? एवं जहा पुढविकाइयाणं उववाओ भणितो तहेव एएसि पि भाणितव्वो । नवरं देवेहिंतो जाव सहस्सारकप्पोवगवेमाणियदेवेहिंतो वि उववज्जंति, नो आणयकप्पोवगवेमाणियदेवेहिंतो जाव अच्चुएहिंतो वि उववज्जंति । ६५६. १ मणुस्सा णं भंते ! कतोहिंतो उववज्जंति ? किं नेरइएहिंतो जाव देवेहिंतो उववज्जंति ? गोयमा ! नेरइएहिंतो वि उववज्जंति जाव देवेहिंतो वि उवज्जति । २ जति नेरइएहिंतो उववज्जंति किं रयणप्पभापुढविनेरइएहिंतो जाव अहेसत्तमापुढविनेरइएहिंतो
66666EENO
वज्र्ज्जति ? गोयमा ! रतणप्पभापुढविनेरइएहिंतो वि जाव तमापुढविदेरइएहिंतो वि उववज्जंति, नो अहेसत्तमापुढविनेरइए हिंतो उववज्र्ज्जति । ३ जति तिरिक्खजोणिएहिंतो उववज्जंति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जंति ? एवं जेहिंतो पंचेदियतिरिक्खजोणियाणं उववाओ भणितो तेहिंतो मणुस्साण वि णिरवसेसो भाणितव्वो । नवरं अधेसत्तमापुढविनेरइय- तेउ वाउकाइएहिंतो ण उववज्जंति । सव्वदेवेहिंतो वि उववज्जावेयव्वा जाव कप्पातीतगवेमाणियसव्वसिद्धदेवेहिंतो वि उववज्जावेयव्वा । ६५७. वाणमंतरदेवा णं भंते! कओहिंतो उववज्जंति ? किं नेरइएहिंतो जाव देवेहिंतो उववज्जंति ? गोयमा ! जेहिंतो असुरकुमारा । ६५८. जोइसियदेवा णं भंते ! कतोहिंतो उववज्जंति ? गोयमा ! एवं चेव । नवरं सम्मुच्छिमअसंखेज्जवासाउयखहयर- अंतरदीवमणुस्सवज्जेहिंतो
श्री आगमगुणमंजूषा १००६