Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
NORO
(१५) पण्णवणा सरीरपये १२ / परिणाम पयं १३
तेया- कम्मा जहा पुढविकाइयाणं (सु. ९१४३-४ ) तहा भाणियव्वा । ९१७. वणप्फइकाइयाणं जहा पुढविकाइयाणं । णवरं तेया- कम्मगा जहा ओहिया तेयाकम्मगा (सु. ९१० ४-५ । [सुत्ताई ९१८-९१९. विगलिंदियाणं बद्ध - मुक्कसरीरपरूवणा] ९१८. १ बेइंदियाणं भंते! केवतिया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा- बदेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखेज्जाई सेढिवग्गमूलाई । बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरं अवहीरति असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेज्जतिभागपलिभागेणं । तत्थ णं जे ते मुक्केल्लगा ते जहा ओहिया ओरालिया मुक्केल्लया (सु. ९९० १ ) । २ वेउव्विया आहारगा य बद्धेल्लगा णत्थि, मुक्केल्लगा जहा ओहिया ओरालिया मुक्केल्लया (सु. ९१० १) । ३ तेया- कम्मगा जहा एतेसिं चेव ओहिया ओरालिया । ९१९. एवं जाव चउरिदिया। [सुत्तं ९२०. पंचिदियतिरिक्खाणं बद्ध-मुक्कसरीरपरूवणा] ९२०. पंचेदियतिरिक्खजोणियाणं एवं चेव । नवरं वेउव्वियसरीरएस इमो विसेसो-पंचेदियतिरिक्खजोणियाणं भंते ! केवतिया वेउव्वियसरीरया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा - बद्वेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बदेल्लगा ते णं असंखेज्ना जहा असुरकुमाराणं (सु. ९१२ २ ) । णवरं तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो। मुक्केल्लगा तहेव । [सुत्तं ९२१. मणुस्साणं बद्धमुक्कसरीरपरूवणा] ९२१. १ मणुस्साणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा- बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बल्ला ते णं सिय संखेज्जा सिय असंखेज्जा, जहण्णपए संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउईछेयणगदाई रासी; उक्कोसपदे असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि ओस्सप्पिणीहिं अवहीरंति कालओ, खेत्तओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिज्जइ- असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । तत्थ णं जे ते मुक्केल्लगा ते जहा ओरालिया ओहिया मुक्केल्लगा (सु. ९१० १) । २ वेउव्वियाणं भंते ! पुच्छा । गोयमा ! दुविहा पण्णत्ता । तं जहा- बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बद्धेल्लगा ते णं संखेज्जा, समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति णो चेव णं अवहिया सिया । तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया (सु. ९१० १) । ३ आहारगसरीरा जहा ओहिया (सु. ९१०३ ) । ४ तेया- कम्मया जहा एतेसिं चेव ओरालिया । [सुत्तं ९२२. वाणमंतराणं बद्ध-मुक्कसरीरपरूवणा ] ९२२. वाणमंतराणं जहा णेरइयाणं ओरालिया आहारगा य । वेउव्वियसरी रगा जहा रइयाणं, णवरं तासि णं सेढीणं विक्खंभसूई संखेज्जजोयणसयवग्गपलिभागो पयरस्स। मुक्केल्लया जहा ओहिया ओरालिया (सु. ९१० १) । तेया- कम्मया जहा एएसिं चेव वेउव्विया । [सुत्तं ९२३. जोइसियाणं बद्ध-मुक्कसरीरपरूवणा ] ९२३. जोतिसियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूई बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स । [सुत्तं ९२४. वेमाणियाणं बद्ध-मुक्कसरीरपरूवणा] ९२४. वेमाणियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणपमाणमेत्ताओ सेढीओ। सेसं तं चेव ★★★ । पण्णवणाए भगवईए बारसमं सरीरपयं समत्तं ॥ ★★★ १३. तेरसमं परिणामपयं★ ★ ★ [सुतं ९२५. परिणामभेयपरूवणा ] ९२५. कतिविहे णं भंते ! परिणामे पण्णत्ते ? गोयमा ! विपरिणामे पण्णत्ते । तं जहा जीवपरिणामे य अजीवपरिणामे य । [ सुत्ताई ९२६ - ९४६. जीवपरिणामपरूवणा) ९२६. जीवपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते । तं जहा-गतिपरिणामे १ इंदियपरिणामे २ कसायपरिणामे ३ लेसापरिणामे ४ जोगपरिणामे ५ उवओगपरिणामे ६ णाणपरिणामे ७ दंसणपरिणामे ८ चरित्तपरिणामे ९ वेदपरिणामे १० । ९२७. गतिपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते। तं जहा णिरयगतिपरिणामे १ CO श्री आगमगुणमंजूषा १०२४ YO
[८९]
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181