________________
(१५) पण्णवणा विसेसपयं ५
अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते । ५३८. १ जहण्णगुणकालयाणं परमाणुपोग्गलाणं पुच्छा । गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणकालए परमाणुपोग्गले जहण्णगुणकालगस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, कालवणपज्जवेहिं तुल्ले, अवसेसा वण्णा णत्थि, गंध-रस- फासपज्जवेहि य छट्टाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ एवमजहण्णमणुक्कोसगुणकालए वि । णवरं सट्ठाणे छट्ठाणवडिते । ५३९. १ जहण्णगुणकालयाणं भंते ! दुपएसियाणं पुच्छा । गोयमा ! अनंता । से केणट्ठेणं ? गोयमा ! जहण्णगुणकालए दुपसिए जणगुणकालगस्स दुपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भतिते-जति हीणे पदेसहीणे, अह अन्भतिए पएसमब्भतिए; ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसवण्णादि-उवरिल्लचउफासेहि य छट्टाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहणमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४०. एवं जाव दसपएसिते । णवरं पएसपरिवड्डी, ओगाहणा तहेव । ५४१. १ जहण्णगुणकालयाणं भंते ! संखेज्जपएसियाणं पुच्छा । गोयमा ! अनंता । से केणद्वेणं ? गोयमा ! जहण्णगुणकालए संखेज्जपएसिए जहण्णगुणकालगस्स संखेज्जपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाते दुट्ठाणवडिते, ओगाहणट्टयाए दुट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादिउवरिल्लचउफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४२. १ जहण्णगुणकालयाणं भंते ! असंखेज्जपएसियाणं पुच्छा। गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणैकालए असंखेज्जपएसिए जहण्णगुणकालगस्स असंखेज्जपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, ओगाहणट्टयाए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादि-उवरिल्लचउफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्टाणवडिते । ५४३. १ जहण्णगुणकालयाणं भंते ! अणंतपएसियाणं पुच्छा । गोयमा ! अणंता । से केणद्वेणं भंते! एवं वुच्चति ? गोयमा ! जहण्णगुणकालए अणतपएसिए जहण्णगुणकालयस् अणंतपएसियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिते, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउद्बाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादिअट्ठफासेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चैव। नवरं सट्ठाणे छट्टाणवडिते । ५४४. एवं नील- लोहितहालिद्द-सुक्किल्ल-सुब्भिगंध - दुब्भिगंध-तित्त- कडुय-कसाय- अंबिल- महुररसपजजवेहि य वत्तव्वया भाणियव्वा। नवरं परमाणुपोग्गलस्स सुब्भिगंधस्स दुब्भिगंधो न भण्णति, दुब्भिगंधस्स सुब्भिगंधो न भण्णति, तित्तस्स अवसेसा ण भण्णंति । एवं कडुयादीण वि। सेसं तं चेव । ५४५. १ जहण्णगुणकक्खडा अणंतपएसियाणं पुच्छा । गोयमा ! अणंता । से केणट्ठेणं ? गोयमा ! जहण्णगुणकक्खडे अणंतपएसिए जहण्णगुणकक्खडस्स अणंतपदेसियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए छाणवडते, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्ठाणवडिते, कक्खडफासपज्जवेहिं तुल्ले, अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिते । २ २ एवं उक्कोसगुणकक्खडे वि । ३ अजहण्णमणुक्कोसगुणकक्खडे वि एवं चेव । नवरं सट्टाणे छट्टाणवडिते । ५४६. एवं मउय गरुय-लहुए वि भाणितव्वे । ५४७. १ जहण्णगुणसीयाणं भंते! परमाणुपोग्गलाणं पुच्छा। गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहण्णगुणसीते परमाणुपोग्गले जहण्णगुणसीतस्स परमाणुपोग्गलस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्ठाणवडिते, सीतफासपज्जवेहि य तुल्ले, उसिणफासो न भण्णति, णिद्ध-लुक्खफासपज्जवेहिं छट्टाणवडिते । २ एवं उक्कोसगुणसीते वि । ३ अजहण्णमणुक्कोसगुणसीते वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते । ५४८. १ जहण्णगुणसीयाणं दुपएसियाणं पुच्छा । गोयमा ! अणंता । से केणट्टेणं ? गोयमा ! जहन्नगुणसीते दुपएसिए जहण्णगुणसीयस्स दुपएसियस्स दव्वट्टयाए तुल्ले, पएसट्टयाए तुल्ले; ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिते जइ हीणे पएसहीणे, अह अब्भहिए पएसमब्भतिए; ठिईए चउट्ठाणवडिए, वण्ण-गंध-रसपज्जेवेहिं छट्ठाणवडिए, सीतफासपज्जवेहिं तुल्ले, उसिण- निद्ध-लुक्खफासपज्जवेहिं छट्टाणवडिए । २ एवं उक्कोसगुणसीए वि । ३ ॐ श्री आगमगुणमंजूषा ९९९
SOYOR
[ ६४ ]
原