Book Title: Agam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१५) पण्णवणा विसेसपयं ५
[५८]
हिं तिहिं अण्णाणेहिं छट्ठाणवडिते, चक्खुदंसणपज्जवेहिं तुल्ले, अचक्खुदंसणपज्जवेहिं ओहिदंसणपज्जवेहि य छट्टाणवडिते । २ एवं उक्कोसचक्खुदंसणी वि । ३ अजहण्णमणुक्कोसचक्खुदंसणी वि एवं चेव । नवरं सट्ठाणे छट्टाणवडिते । ४६३. एवं अचक्खुदंसणी वि ओहिदंसणी वि । [ सुत्ताई ४६४-४६५. ओगाहणाए भवणवासी पवा] ४६४. १ जहण्णोगाहणगाणं भंते! असुरकुमाराणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणद्वेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं असुरकुमाराणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए असुरकुमारे जहण्णोगाहणगस्स असुरकुमारस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, वन्नादीहिं छट्टाणवडिते, अभिणिबोहियणाण-सुतणाण ओहिणाणपज्जवेहिं तिहिं अण्णाणेहिं तिहिं सहिय छट्टाणवडिते । २ एवं उक्कोसोगाहणए वि । एवं अजहन्नमणुक्कोसागाहणए वि । नवरं उक्कोसोगाहणए वि असुरकुमारे ठितीए चउट्ठाणवडिते । ४६५. एवं जाव थणियकुमारा। [सुत्ताई ४६६-४७२. ओगाहणाइसु एगिंदियाणं पज्जवा] ४६६. १ जहण्णोगाहणगाहणं भंते! पुढविकाइयाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणट्टेणं भंते! एवं वुच्चति जहण्णोगाहणगाणं पुढविकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए पुढविकाइए जहणोगाहणगस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस- फास-पज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसोगाहणए वि । ३ अजहण्णमणुक्कोसोगाहणए वि एवं चेव । नवरं सट्ठाणे चउट्टाणवडिते । ४६७. १ हतियाणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णद्वितीयाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णठितीए पुढविकाइए जहण्णठितीयस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठताए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस - फासपज्जवेहिं मतिअण्णाण सुतअण्णाण अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसठितीए वि । ३ अजहण्णमणुक्कोसठिती वि एवं चेव । णवरं सट्ठाणे तिट्ठाणवडिते । ४६८. १ जहण्णगुणकालयाणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अनंता पज्जवा पण्णता । से केणट्टेणं भंते । एवं वुच्चति जहण्णगुणकालयाणं पुढविकाइयाणं अनंता पज्जवा पण्णता ? गोयमा ! जहण्णगुणकालए पुढविकाइए जहण्णगुणकालगस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिते द्वितीए तिट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले अवसेसंहिं वण्ण गंध-रस कासपज्जवेहिं छट्ठाणवडिते, दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहिय छट्टाणवडिते । २ एवं उक्कोसगुण कालए वि ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । णवरं सट्ठाणे छट्टाणवडिते । ४६९. एवं पंचवण्णा दो गंधा पंच रसा अट्ठ फासा भाणितव्वा । ४७०. १ जहण्णमतिअण्णाणीणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अणता पज्जवा पण्णत्ता । से केणट्टणं भंते ! एवं वुच्चति जहण्णमतिअण्णाणीणं पुढविकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णमतिअण्णाणी पुढविकाइए जहण्णमतिअण्णाणिस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए तिट्ठाणवडिते, वण्ण- गंध रस फास पज्जवेहिं छट्ठाणवडिते, मतिअण्णाणपज्जवेहिं तुल्ले, सुयअण्णाणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसमतिअण्णणी वि । ३ अजहण्णमणुक्कोसमइअण्णाणी वि एवं चेव । नवरं सट्टा छाणवडिते । ४७१. एवं सुयअण्णाणी वि। अचक्खुदंसणी वि एवं चेव । ४७२. एवं जाव वणप्फइकाइयाणं। [सुत्ताई ४७३-४८०. ओगाहणाइसु विगलिंदियाणं पज्जवा] ४७३. १ जहण्णोगाहणगाणं भंते ! बेइंदियाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं बेइंद्रियाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहण, बेइदिए जहण्णोगाहणगस्स बेइंदियस्स दव्वद्वयाए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण -गंध-रस फासपज्जवेहिं दोहिं णाणेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसोगाहणए वि । णवरं णाणा णत्थि । ३ अजहण्णमणुक्कोसोगाहणए जहा जहण्णोगाहणए । णवरं सट्ठाणे ओगाहणाए चउट्ठाणवडिते । ४७४. १ जहण्णठितीयाणं भंते ! बेइंदियाणं पुच्छा । LOKRA श्री आगमगुणमंजूवा ९९३
GKO
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181