________________
(१५) पण्णवणा विसेसपयं ५
[५८]
हिं तिहिं अण्णाणेहिं छट्ठाणवडिते, चक्खुदंसणपज्जवेहिं तुल्ले, अचक्खुदंसणपज्जवेहिं ओहिदंसणपज्जवेहि य छट्टाणवडिते । २ एवं उक्कोसचक्खुदंसणी वि । ३ अजहण्णमणुक्कोसचक्खुदंसणी वि एवं चेव । नवरं सट्ठाणे छट्टाणवडिते । ४६३. एवं अचक्खुदंसणी वि ओहिदंसणी वि । [ सुत्ताई ४६४-४६५. ओगाहणाए भवणवासी पवा] ४६४. १ जहण्णोगाहणगाणं भंते! असुरकुमाराणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणद्वेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं असुरकुमाराणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए असुरकुमारे जहण्णोगाहणगस्स असुरकुमारस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए चउट्ठाणवडिते, वन्नादीहिं छट्टाणवडिते, अभिणिबोहियणाण-सुतणाण ओहिणाणपज्जवेहिं तिहिं अण्णाणेहिं तिहिं सहिय छट्टाणवडिते । २ एवं उक्कोसोगाहणए वि । एवं अजहन्नमणुक्कोसागाहणए वि । नवरं उक्कोसोगाहणए वि असुरकुमारे ठितीए चउट्ठाणवडिते । ४६५. एवं जाव थणियकुमारा। [सुत्ताई ४६६-४७२. ओगाहणाइसु एगिंदियाणं पज्जवा] ४६६. १ जहण्णोगाहणगाहणं भंते! पुढविकाइयाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणट्टेणं भंते! एवं वुच्चति जहण्णोगाहणगाणं पुढविकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए पुढविकाइए जहणोगाहणगस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस- फास-पज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसोगाहणए वि । ३ अजहण्णमणुक्कोसोगाहणए वि एवं चेव । नवरं सट्ठाणे चउट्टाणवडिते । ४६७. १ हतियाणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णद्वितीयाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णठितीए पुढविकाइए जहण्णठितीयस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठताए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस - फासपज्जवेहिं मतिअण्णाण सुतअण्णाण अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसठितीए वि । ३ अजहण्णमणुक्कोसठिती वि एवं चेव । णवरं सट्ठाणे तिट्ठाणवडिते । ४६८. १ जहण्णगुणकालयाणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अनंता पज्जवा पण्णता । से केणट्टेणं भंते । एवं वुच्चति जहण्णगुणकालयाणं पुढविकाइयाणं अनंता पज्जवा पण्णता ? गोयमा ! जहण्णगुणकालए पुढविकाइए जहण्णगुणकालगस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिते द्वितीए तिट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले अवसेसंहिं वण्ण गंध-रस कासपज्जवेहिं छट्ठाणवडिते, दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहिय छट्टाणवडिते । २ एवं उक्कोसगुण कालए वि ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । णवरं सट्ठाणे छट्टाणवडिते । ४६९. एवं पंचवण्णा दो गंधा पंच रसा अट्ठ फासा भाणितव्वा । ४७०. १ जहण्णमतिअण्णाणीणं भंते! पुढविकाइयाणं पुच्छा। गोयमा ! अणता पज्जवा पण्णत्ता । से केणट्टणं भंते ! एवं वुच्चति जहण्णमतिअण्णाणीणं पुढविकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णमतिअण्णाणी पुढविकाइए जहण्णमतिअण्णाणिस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए तिट्ठाणवडिते, वण्ण- गंध रस फास पज्जवेहिं छट्ठाणवडिते, मतिअण्णाणपज्जवेहिं तुल्ले, सुयअण्णाणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसमतिअण्णणी वि । ३ अजहण्णमणुक्कोसमइअण्णाणी वि एवं चेव । नवरं सट्टा छाणवडिते । ४७१. एवं सुयअण्णाणी वि। अचक्खुदंसणी वि एवं चेव । ४७२. एवं जाव वणप्फइकाइयाणं। [सुत्ताई ४७३-४८०. ओगाहणाइसु विगलिंदियाणं पज्जवा] ४७३. १ जहण्णोगाहणगाणं भंते ! बेइंदियाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं बेइंद्रियाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहण, बेइदिए जहण्णोगाहणगस्स बेइंदियस्स दव्वद्वयाए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण -गंध-रस फासपज्जवेहिं दोहिं णाणेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसोगाहणए वि । णवरं णाणा णत्थि । ३ अजहण्णमणुक्कोसोगाहणए जहा जहण्णोगाहणए । णवरं सट्ठाणे ओगाहणाए चउट्ठाणवडिते । ४७४. १ जहण्णठितीयाणं भंते ! बेइंदियाणं पुच्छा । LOKRA श्री आगमगुणमंजूवा ९९३
GKO