Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________
७४ ]
[ सूत्रकृतांगसूत्र-द्वितीय श्रुतस्कन्ध से एगतिनों उवचरगभावं पडिसंधाय तमेव उवचरित २ हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता प्राहारं प्राहारेति, इति से महया पावेहि कम्मेहि अत्ताणं उवक्खाइत्ता भवति ।
से एगतिम्रो पाडिपहियभावं पडिसंधाय तमेव पडिपहे ठिच्चा हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता प्राहारं पाराहेति, इति से महया पावेहि कम्महि अत्ताणं उवक्खाइत्ता भवति ३ ।
से एगतिलो संधिच्छेदगभावं पडिसंधाय तमेव संधि छेत्ता भेत्ता जाव इति से महता पावेहिं कम्मेहिं प्रत्ताणं उवक्खाइत्ता भवति ४ । . से एगतिनों गंठिच्छेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पाहिं कम्मेहि अप्पाणं उवक्खाइत्ता भवति ५।
से एगतिमो उरम्भियभावं पडिसंधाय उरम्भं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ६ । एसो अभिलावो सव्वत्थ ।
से एगतिम्रो सोयरियभावं पडिसंधाय महिसं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ।
से एगतिमो वागुरियभावं पडिसंधाय मिगं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ।
से एगतिम्रो साउणियभावं पडिसंधाय सउणि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ।
से एगतिम्रो मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति १०।
से एगतिमो गोघातगभावं पडिसंधाय गोणं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ११।
से एगतिमो गोपालगभावं पडिसंधाय तमेव गोणं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता भवति १२॥
से एगतिम्रो सोवणियभावं पडिसंधाय सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति १३।
से एगतिम्रो सोवणियंतियभावं पडिसंधाय मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं पाहारेति, इति से महता पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवति १४ ।
७०६-कोई पापी मनुष्य अपने लिए अथवा अपने ज्ञातिजनों के लिए अथवा कोई अपना घर बनाने के लिए या अपने परिवार के भरण-पोषण के लिए अथवा अपने नायक या परिचित जन तथा सहवासी या पड़ोसी के लिए निम्नोक्त पापकर्म का आचरण करने वाले बनते हैं-(१) अनुगामिक (धनादि हरण के लिए किसी व्यक्ति के पीछे लग जानेवाला) बनकर, अथवा (२) उपचरक (पाप