Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________
आहारपरिण्णा : तइयं अज्झयणं
आहारपरिज्ञा : तृतीय अध्ययन
अनेकविध वनस्पतिकायिक जीवों की उत्पति, स्थिति, संवृद्धि एवं आहार की प्रक्रिया--
७२२–सुयं मे पाउसंतेणं भगवता एवमक्खातं-इह खलु प्राहारपरिण्णा णाम अज्झयणे, तस्स णं अयमलैं-इह खलु पाईणं वा ४ सव्वातो सव्वावंति लोगंसि चत्तारि बीयकाया एवमाहिज्जंति, तं जहा-अग्गबीया मूलबीया पोरबीया खंघबीया।
___ ७२२–आयुष्मन् ! मैंने सुना है, उन भगवान् श्री महावीर स्वामी ने कहा था-इस तीर्थंकर देव के शासन (निर्ग्रन्थ-प्रवचन) में आहारपरिज्ञा नामक एक अध्ययन है, जिसका अर्थ (भाव) यह है-इस समग्र लोक में पूर्व आदि दिशाओं तथा ऊर्ध्व आदि विदिशाओं में सर्वत्र चार प्रकार के बीज काय वाले जीव होते हैं, उनके नाम इस प्रकार हैं-अग्रबीज, मूलबीज, पर्वबीज एवं स्कन्धबीज ।
७२३-(१) तेसि च णं अहाबीएणं महावगासेणं इह एगतिया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा। तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तस्थवकम्म' (वक्कमा) णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउति । ते जीवा तासि णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा प्राहारेति पुढविसरीरं पाउसरीरं तेउसरीरं वाउसरीरं वणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं प्रचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सवप्पणताए आहारेति । अवरे वि य णं तेसि पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउन्विता ते जीवा कम्मोववण्णगा भवंतीति मक्खायं ।
(२) प्रहावरं पुरक्खातं-इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा पुढविजोणिएहि रुखैहि रुक्खत्ताए विउटैति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा पाहारेंति पुढवीसरीरं पाउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, णाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणाए आहारं पाहारेति । प्रवरे वि य णं तेसि रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा
१. 'तत्थवक्कमा'-तत्रौत्पत्तिस्थान उपक्रम्य आगत्य-उस उत्पत्तिस्थान-योनि में आकर । २. सारूविकडं ति समानरूवकडं, वृक्षत्वेन परिणामितमित्यर्थ:-चणि स्वरूपतां नीतं सत् तन्यमयतां प्रतिपद्यते । ।
-शी. वृत्ति. सूत्र कृ. मू. पा. टि. पृ. १९५