________________
क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनंदीस्या निष्फलारंभसंगतः ॥६॥
अर्थ-अने जे आहारोपधिने अर्थे तथा पूजा पामवानी ऋद्धि तेनी गौरवताये बंधाणा थका भवाभिनंदी जे क्रिया करे ते सर्व अध्यात्म क्रियानी वैरिणी जाणवी ॥ ५॥ १ क्षुद्रता, २ लोभ, ३ रति, ४ दीनता, ५ मत्सरीपणु, ६ भय, ७ शठता, ८ अज्ञानताए भवाभिनंदिपणाना संगथकी जे क्रिया करे ते क्रियानो आरंभ निःष्फल थाय छे ॥ ६॥ शांतो दांतः सदागुप्तो मोक्षार्थी विश्ववत्सलः।
निर्दभां यां क्रियांकुर्यात् साध्यात्मगुणवृद्धये॥७॥ अत एव जनः पृच्छो त्पन्नसंज्ञः पिपृच्छिषुः । साधुपार्श्वे जिगमिषुर्धर्म पृच्छन् क्रियास्थितः ॥८॥
अर्थ–१ शांतगुण, २ दांतगुण, ३ सदागुप्तेंद्रियपणु, ४ मोक्षार्थीपणुं, ५ विश्वन वात्सल्यतापणुं इत्यादिक गुणवालो निर्दभीपणे जे क्रिया करे ते क्रिया अध्यात्मगुणनी वृद्धिकर्ता थाय ॥ ७॥ ते माटे जेने तत्व पूछवानी संज्ञा उपनी छे तथा पिपृच्छिषु के० तत्त्व प्रते हवे पूछवाने सन्मुख थयो छे ते, साधुनी पासे तत्त्व सांभलवाने अर्थे जवानुशील छ जेनुं ते तथा क्रिया योगने विषे रह्यो थको धर्मना तत्त्वने पूछे छे ते ।। ८ ।। प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनं ।
श्राडोयतिश्च त्रिविधोऽनंतांशक्षपकस्तथा ॥९॥ दृगमोहक्षपको मोहशमकः शांतमोहकः।
क्षपकः क्षीणमोहश्च जिनोऽयोगी च केवली ॥१०॥