________________
श्रुतस्कं०२ चूलिका १ पिण्डैप०१ उद्देशः २
श्रीआचा- न्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ एतदेव सविशेषणं ग्राह्यमाहरावृत्तिः अथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ॥ साम्प्रतं येषु कुलेषु (शी०) भिक्षार्थ प्रवेष्टव्यं तान्यधिकृत्याह
से भिक्खू वा २ जाव समाणे से जाई पुण कुलाई जाणिज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइन्नकुलाणि ॥३२७॥
वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुकासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु असणं वा ४ फासुयं जाव पडिग्गाहिजा ।। (सू० ११) स भिक्षुर्भिक्षार्थ प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आरक्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, राजन्याः-सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इक्ष्वाकव:-ऋषभस्वामिवंशिकाः, हरिवंशाः-हरिवंशजाः अरिष्टनेमिवंशस्थानीयाः, 'एसित्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि
ग्राम उद्घोषयति, कोट्टागा:-काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोकशालिया:-तन्तुवायाः, कियन्तो वा वक्ष्यन्ते इत्युपसं18 हरति-अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति-अगषेषु,
यदिवा जुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा
॥ ३२७॥
न्यमानो गृह्णीयादिति ॥ ताण-दास्यादिकुलानि तद्विषयपत्त्यर्थ पर्यायान्तरेण दर्शयात-इत्युपस