Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचाराङ्गवृत्तिः
श्रुतस्कं०२ चूलिका २ अन्यो०७
(शी०)
॥४१७॥
अन्ने छक्कं तं पुण तदन्नमाएसओ चेव ॥ ३२५ ॥ अन्यस्य नामादिपनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा-तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहजयमाणस्स परो जं करेइ जयणाएँ तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ ३२६ ॥
॥सत्तिकाणं निजुत्ती सम्मत्ता ॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था ॥ साम्प्रतं सूत्रं, तच्चेदम्से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज्ज वा० नो तं०, सेसं तं चेव, एयं खलु० जइजासि (सू० १७४) त्तिबेमि ।। सप्तमम् ॥ २-२-७॥ अन्योऽन्यस्य-परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्ता क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दशं, सप्तैककाध्ययनं समाप्त, द्वितीया च समाता चूलिका ॥२-२-७-१०॥
॥४१७॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250