Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते - 'ज्ञानक्रियाभ्यां मोक्ष' इति, तथा चागमः - " सव्वेसिंपि नयाणं बहुविहवत्तव्वंय निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥” चरणं क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥
आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशि मुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ १ ॥ अन्त्ये निर्युक्तिगाथाः—
आयारस्स भगवओ चउत्थचूलाइ एस निज्जुत्सी । पंचमचूलनिसीहं तस्स य उवरिं भणीहामि ॥ ३४४ ॥ सतहिं छहिं चउचउहि य पंचहि अट्ठट्ठचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५ इकारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्तयअट्ठयनवमा इक्कसरा हुंति अज्झयणा ॥ ३४६ ॥ ॥ इतिश्रीआचाराङ्गनिर्युक्तिः ॥
पाहणे महसद्दो परिमाणे चेव होइ नायव्वो । पाहण्णे परिमाणे य छव्विहो होइ निक्खेवो ॥ १ ॥ दव्वे खेत्ते काले भावंमि य होंति या पहाणा उ । तेसि महासद्दो खलु पाहण्णेणं तु निष्फन्नो ॥ २ ॥ दव्वे खेत्ते काले भावमि य जे भवे महंता उ । तेसु महासो खलु पमाणओ होंति निष्फन्नो ॥ ३ ॥ दवे खेसे काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥ ४ ॥

Page Navigation
1 ... 247 248 249 250