Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचाराङ्गवृत्तिः (शी ० )
॥ ४२२ ॥
हित्ता भत्तं पञ्चक्खायंति २ अपच्छिमाए मारणंतियाए संलेणासरीरए झुसियसरीरा कालमासे कालं किवा तं सरीरं विप्पजहित्ता अच्चुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणं भव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सार्ण सिज्झिस्संति बुज्झिस्संति मुश्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ( सू० १७८ ) । तेणं कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसित्तिकट्टु अगारमज्झे वसित्ता अम्मापि ऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइने चिचा हिरन्नं चिचा सुवन्नं चिचा बलं चिचा वाहणं चिचा धणकणगरयणसंतसारसावइज्जं विच्छडित्ता विग्गोवित्ता विस्साणित्ता दायारेसु णं दाइत्ता परिभाइत्ता संवच्छरं दलइत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तरा० जोग० अभिनिक्खमणाभिप्पा यावि हुत्था, संवछरेण होहिइ अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुब्वसूराओ ||१|| एगा हिरन्नकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरासुत्ति ।। २ ।। विन्नेव य कोडिसया अट्ठासी च हुंति कोडीओ । असिदं च सयसहस्सा एयं संवच्छरे दिनं ॥ ३ ॥ वेसमणकुंडधारी देवा लोगंतिया महिड्डीया । बोहिंति य तित्थयरं पन्नरससु कम्मभूमीसु ॥ ४ ॥ बंभंमि य कप्पंमी बोद्धव्वा कण्हराइणों मज्झे । लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा ।। ५ ।। एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरिहं ! तित्थं पवतेहि || ६ || तओ णं समणस्स भ० म० अभिनिक्खमणामिप्पायं जाणित्ता भवणवइवा०जो० विमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सए० २ चिंधेहिं सव्विड्डीए सव्वजुईए सव्वबल
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
॥ ४२२ ॥

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250