Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४२३ ॥
मल्लेणं कप्परुक्खमिव समलंकरेइ २ त्ता दुच्चपि महया वेडब्बियसमुग्धाएणं समोहणइ २ एगं महं चंदप्पहं सिबियं सहस्सवाणियं विव्वति, तंजा — ईहा मिगउसभतुरगनरम करविहगवानर कुंजर रुरुसरभचमरसद्दूलसीवणलयभत्तिचित्तलयविज्जाहरमिहणजुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवगसहस्सकलियं ईसिं मिसमाणं मिन्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति० विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिजं सुरूवं, सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमलदामा जलथलयदिव्यकुसुमेहिं ॥ १ ॥ सिवियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिणेवरस्स ।। २ ।। आलइयमालमउडो भासुरसुंदी वराभरणधारी । खोमियवत्थनियत्थो जस्स य मुलं सयसहस्सं ।। ३ ।। छद्वेण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुज्झतो आरुहई उत्तमं सीयं ॥ ४ ॥ सीहासणे निविट्ठो सकीसाणा य दोहि पासेहिं । वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥ ५ ॥ पुवि उक्खित्ता माणुसेहिंसा रोमकूवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा ।। ६ ।। पुरओ सुरा वहंती असुरा पुण दाहिणंमि पामि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७ ॥ वणसंडं व कुसुमियं परमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ८ ॥ सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥ ९ ॥ वरपडह भेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिंनाओ परमरम्भो ।। १० ।। ततविततं घण
श्रुतस्कं० २ चूलिका ३
भावनाध्य.
॥ ४२३ ॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250