Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 239
________________ आ. सू. ७२ उग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिनं गिण्डिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावणा । अहावरा पंचमा भावणा - अणुवीई मिउग्गहजाई से निग्गंथे साहम्मिएस, नो अणणुवीई मिउग्गहजाई, केवली बूया - अणणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्डिज्जा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अणणुवीइमिङग्गजाती इइ पंचमा भावणा, एतावया तचे महत्वए सम्मं० जाव आणाए आराहुए यावि भवइ, तच्चं भंते ! महव्वयं || अहावरं चउत्थं महव्वयं पच्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेज्जा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावओ भवति, तत्थिमा पढमा भावणा — तो निग्गंथे अभिक्खणं २ इत्थीणं कहूं कहित्तए सिया, केवली बूया - निग्गंथे णं अभिक्खणं २ इत्थीणं कहूं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहूं कहित्तए सियत्ति पढमा भावणा १ । अहावरा दुवा भावणा-तो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निज्झाइत्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निज्झाएमाणे संतिभैया संतिविभंगा जाव धम्माओ भंसिज्जा, नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निज्झाइत्तए सियत्ति दुच्चा भावणा २ । अहावरा तच्चा भावणा-नो निग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली बूया - निग्गंथे णं इत्थीणं पुव्वरयाई पुव्वकीलियाई सरमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुव्वरयाई पुव्वकी - लियाई सरित्तए सियत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा — नाइमत्तपाणभोयणभोई से निग्गंथे न पणीयर

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250