Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
RAIGA
च कर्मोपादानं तथा दर्शयति–'अन्तः' मध्ये पतबहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति ॥ किञ्च
से मि० जाव समाणे सिया से परो आहटु अंतो पडिग्गहगंसि सीओदगं परिमाइत्ता नीहट्ट दलइज्जा, तहप्प० पडिग्गहगं परहत्यंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहच पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिजा, से पडिग्गहमायाए पाणं परिहविजा, ससिणिद्धाए वा भूमीए नियमिजा । से० उदउल्लं वा ससिणिद्धं वा पडिग्गहं नो आमजिज वा २ अह पु० विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं तओ० सं० आमजिज वा जाव पयाविज वा ॥ से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज वा नि०, एवं बहिया वियारभूमी विहारभूमी वा गामा० दूइजिज्जा, तिब्वदेसीयाए जहा बिइयाए वत्थेसणाए नवरं इत्थ पडिग्गहे,. एयं खलु तस्स० जं सब्वटेहिं
सहिए सया जएज्जासि (सू० १५४) तिबेमि ।। पाएसणा सम्मत्ता ॥ २-१-६-२॥ स भिक्षुर्ग्रहपतिकुलं पिण्डपासप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्वात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्तः-मध्य एवापरस्मिन् पतनहे स्वकीये भाजने आहृत्य शीतोदक 'परिभाज्य' विभागीकृत्य ‘णीहद्दु'त्ति निःसार्य दद्यात् , स-साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽपासुक
R
H

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250