Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 212
________________ श्रीआचाराजवृत्तिः (शी०) चूलिका २ | शब्दसप्त ॥४१३॥ ॥ से मि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिद्वेहिं सद्देहिं नो अदि- श्रुतस्कं०२ हहिं स० नो कंतेहिं सद्देहिं सजिजा नो गिज्झिज्जा नो मुज्झिज्जा नो अज्झोववजिज्जा, एयं खलु० जाव जएज्जासि (सू० १७० ) त्तिबेमि ।। सहसत्तिक्कओ ॥ २-२-४ ॥ स भिक्षुः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्मानं- टाकका. नाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च ४-(११) तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तवर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ किञ्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स | भिक्षुः क्षुल्लिकां 'दारिकां' डिकरिकां मण्डितालकृतां बहुपरिवृतां 'णिवुज्झमाणिति अश्वादिना नीयमानां, तथैकं | पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात् , महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किश्च स भिक्षमहोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः' ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिकैः' * ॥४१३॥ मनुष्यादिकृतैः 'पारलोकिकैः' पारापतादिकृतैरहिकामुष्मिकैर्वा शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्ध

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250