Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 210
________________ श्रुतस्कं०२ चूलिका २ शब्दसप्तकका. श्रीआचा [भिसन्धारयेद्गमनाय' न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझलर्यादि, ततं-वीणाविपश्चीबद्धीसकादि- रावृत्तिः जातन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो- (शी०) दहिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतु शङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ॥ किञ्च॥४१२॥ से मि० अहावेग० त० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरूव० सद्दाई कण्ण० ॥ से भि० अहावे० तं० कच्छाणि वा 'माणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न० ॥ अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह, नो अभि० ॥ से मि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय तहा० सद्दाई नो अभि०॥ से मि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सद्दाई नो अभि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउक्काणि वा चचराणि वा चउम्मुहाणि वा अन्न तह० सद्दाई नो अभि० ॥ से मि० अहावे. तंजहा–महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्यिक० जाव कविंजलकरणट्रा० अन्न तह नो अभि०॥ से मि० अहावे० तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह० नो अभि० ॥ से मि० अहावे० तं० जूहियठाणाणि वा यजू० गयजू० अन्न. तह. नो अभि०॥ (सू० १६९) ॥४१२॥

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250