Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
SEARCANA
सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयित नियुक्तिकृनाथापश्चार्दुनाहदिव्वं संठाणाई भावो वन्नकसिणं स भावो य] । दव्यं सहपरिणयं भावो उ गुणा य कित्तीय ॥ ३२३ ॥
द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसों हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाद्युपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम्
से मि० मुइंगसहाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह ० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए । से मि० अहावेगइयाई सहाई सुणेइ, तं-वीणासदाणि वा विपंचीस. पिप्पी(बद्धी)सगस. तूणयसहा० वणयस० तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराई. तह० विरूवरूवाइं० सद्दाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ।। से मि० अहावेगइयाई सद्दाई सुणेइ, तं०-तालसहाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास. अन्नयरा० तह० विरूव. सहाणि कण्ण. गमणाए । से मि० अहावेग० तं० संखस
हाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह ० विरूव० सद्दाई झुसिराई कन्न० ॥ (सू० १६८) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250