SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ SEARCANA सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयित नियुक्तिकृनाथापश्चार्दुनाहदिव्वं संठाणाई भावो वन्नकसिणं स भावो य] । दव्यं सहपरिणयं भावो उ गुणा य कित्तीय ॥ ३२३ ॥ द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसों हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाद्युपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् से मि० मुइंगसहाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह ० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए । से मि० अहावेगइयाई सहाई सुणेइ, तं-वीणासदाणि वा विपंचीस. पिप्पी(बद्धी)सगस. तूणयसहा० वणयस० तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराई. तह० विरूवरूवाइं० सद्दाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ।। से मि० अहावेगइयाई सद्दाई सुणेइ, तं०-तालसहाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास. अन्नयरा० तह० विरूव. सहाणि कण्ण. गमणाए । से मि० अहावेग० तं० संखस हाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह ० विरूव० सद्दाई झुसिराई कन्न० ॥ (सू० १६८) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy