________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥४११॥
क्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि श्रुतस्कं०२ विदध्यादिति ॥ किञ्च–'डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चा
|चूलिका २ रादि कुर्यादिति ॥ तथा-अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चो- उच्चारणचारादि कुर्यादिति दशर्यति
श्रवणा. से मि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मकडासंताण
३-(१०) यंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिलंसि वा अन्नयरंसि वा तह ० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवर्ण वोसिरिजा, एयं खलु तस्स० सया जइजासि (सू० १६७ )त्तिबेमि ।। उच्चारपासवणसत्तिक्कओ सम्मत्तो ।। २-२-३ ॥ स भिक्षुः स्वकीयं परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वाज 'कुर्यात्' प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥तृतीयंसप्तकैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१०
॥४११॥
तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाचे स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन ।