Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 196
________________ श्रीआचारानवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ | अवग्र०७ उद्देशः २ ॥४०५॥ व्यवच्छिन्नं योण्डत लहसुणं । से मि. लहसुणं वा ल्ह्सु णकंदं वा ल्ह० चोयगं वा महसुणनालगं वा भुत्तए वा २ से जं. लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥ (सू० १६०) स भिक्षुः कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आखं भोक्तुमिच्छेत् , तच्चानं साण्डं |ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किञ्च-स भिक्षुर्यत्पुनराघमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥ तथा-स भिक्षुरल्याण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्नासुकं कारणे सति गृह्णीयादिति । एवमामावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयंति आघार्द्धम् 'अंबपेसी' आम्रफाली 'अंबचोयगं'ति |आम्रछल्ली सालगं-रसं 'डालगं'ति आम्रश्लक्ष्णखण्डानीति ॥ एवमिक्षुसूत्रत्रयमप्यामसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुयंति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह- . से मि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इच्छेयाई आयतणाई उवाइक्कम्म अह मिक्खू जाणिजा, इमाहिं सत्तहि पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं मिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं मिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अण्णेसिं भिक्खूणं उग्गहें उग्गहिए उवल्लिसामि, दुचा पडिमा २ । अहा घावयवसम्बारपाण्डमल्पसन्तानकं तिरीन तथा 'अव्यवच्छिन्नम्' अखण्डमपाण्डमल ग-रसं 'डालगामति, नवरम् ॥४०५॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250