SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ | अवग्र०७ उद्देशः २ ॥४०५॥ व्यवच्छिन्नं योण्डत लहसुणं । से मि. लहसुणं वा ल्ह्सु णकंदं वा ल्ह० चोयगं वा महसुणनालगं वा भुत्तए वा २ से जं. लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥ (सू० १६०) स भिक्षुः कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आखं भोक्तुमिच्छेत् , तच्चानं साण्डं |ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किञ्च-स भिक्षुर्यत्पुनराघमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥ तथा-स भिक्षुरल्याण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्नासुकं कारणे सति गृह्णीयादिति । एवमामावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयंति आघार्द्धम् 'अंबपेसी' आम्रफाली 'अंबचोयगं'ति |आम्रछल्ली सालगं-रसं 'डालगं'ति आम्रश्लक्ष्णखण्डानीति ॥ एवमिक्षुसूत्रत्रयमप्यामसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुयंति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह- . से मि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इच्छेयाई आयतणाई उवाइक्कम्म अह मिक्खू जाणिजा, इमाहिं सत्तहि पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं मिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं मिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अण्णेसिं भिक्खूणं उग्गहें उग्गहिए उवल्लिसामि, दुचा पडिमा २ । अहा घावयवसम्बारपाण्डमल्पसन्तानकं तिरीन तथा 'अव्यवच्छिन्नम्' अखण्डमपाण्डमल ग-रसं 'डालगामति, नवरम् ॥४०५॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy