SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ aro जस्स णं मि० अहं च० उग्गिहिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तथा पडिमा ३ । अहावरा० जस्स णं भि० अहं च० नो उग्गहं उग्गिहिस्सामि, अनेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४ । अहावरा ० जस्स णं अहं च खल्लु अप्पणो अट्ठाए उग्गहं च उ०, नो दुण्डं नो तिण्डं नो चउन्हें नो पंचण्डं पंचमा पडिमा ५ । अहावरा ० से मि जस्स एव उग्गद्दे उवल्लिइज्जा जे तत्थ अहासमन्नागए इकडे वा जाव पलाले तस्स लाभे संबसिज्जा, तस्स अलाभे उडुओ वा नेसज्जिओ वा विइरिज्जा, छट्ठा पडिमा ६ । अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा - पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते ०, तस्स अलाभे उ० ने० विहरिजा, सत्तमा पडिमा ७ । इवेयासि सत्तण्डं पडिमाणं अन्नयरं जहा पिंडेसणाए । ( सू० १६२ ) स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहृत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थे याचन्त इति तृतीया स्वियम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेष TI
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy