SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्कामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं मुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तिय'ति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥ से मि० अमिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविना-कामं खलु जाव विहरिस्सामो, से किं पुण० एवोग्गहियसि अह मिक्खू इच्छिज्जा अब भुत्तए वा से जं पुण अंबं जाणिवा सअंडं ससंताणं तह. • अंबं अफा० नो प०॥ से मि० से जं० अप्पंड अप्पसंताणगं अतिरिच्छछि अव्वोच्छिमं अफासुयं जाव नो पडिगाहिना ।। से मि० से जं. अप्पंड वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फा० पडि०॥ से मि० अंबमित्तगं वा अंबपेसियं वा अवचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं. अबमित्तगंवा ५ सडं अफा० नो पडि०॥से मिक्खू वा २ से जं० अंबं वा अंबमित्तगं वा अप्पंडं. अतिरिच्छछिन्नं २ अफा० नो प०॥से जं० अंबडालगं वा अप्पंड ५तिरिच्छच्छिन्नं बुच्छिन्नं फासुयं पडि० ॥ से मि० अमिकंखिज्जा उच्छवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि०॥ अह मिक्खू इच्छिज्जा उच्छु भुत्तए वा पा०, से जं. उच्छु जाणिना समंहं जाव नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिमेऽवि तहेव ॥ से मि० अमिकंखि० अंतरच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० उच्छुडा० युत्तए वा पाय०, से जं पु० अंतरच्यं वा जाव डालगं वा सभेड० नो प०॥ से मि० से जं० अंतरुच्छुयं वा० अप्पडं वा. जाव पडि०, अतिरिच्छच्छिन्नं तहेव ॥ से मि० ल्हसणवणं उवागच्छित्तए, तहेव तिमिवि आलावगा, नवरं ESHONCUSKISTUSASUSAA%
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy