________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४०४ ॥
पन्नस्स जाब सेवं नः || से भि० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नं अकोसंति वा तहेव तिल्लादि सिणाणादि सीओदगवियडादि निगिणाइ वा जहा सिजाए आलावगा, नवरं उग्गहबत्तव्वया ॥ से मि० से जं० आइन्नसंलिक्खे नो पन्नस्स उगिव्हिज्ज वा २ एयं खल० ॥ ( सू० १५८ ) उग्गहपडिमाए पढमो उद्देसो ।। २-१-७-१ ॥ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा अन्तरिक्षजातमप्यवग्रहं न गृह्णीयादित्यादि शय्यावन्नेयं यावदुद्देशकसमाप्तिः, नवरमवग्रहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-७-१॥
XOG
उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - पूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् —
से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा, जे तत्थ ईसरे० ते उग्गहं अणुन्नविना कामं खलु आष्ठसो ! अहालंं अहापरिन्नायं वसामो जाव आउसो ! जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि०, से किं पुण तत्थ उग्गहंसि एवोग्गद्दियंसि जे तत्थ समणाण वा माह० छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहिंतो बाहिं नीणिजा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिबोहिज्जा, नो तेसिं किंचिषि अप्पत्तियं परिणीयं करिजा || ( सू० १५९ )
स भिक्षुरागन्तागारादाव परब्राह्मणाद्युपभोगसामान्ये कारणिकः सन्नीश्वरादिकं पूर्वप्रक्रमेणावग्रहं याचेत, तस्मिंश्चाव
श्रुतस्कं०२ चूलिका १
अवग्र० ७
उद्देशः २
॥ ४०४ ॥